पृष्ठम्:लघुभास्करीयम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः विक्षेपज्यां क्षपाभर्तुरक्षज्याक्षुण्णविग्रहाम्' । लम्बकेन हरेल्लब्धं विशोध्यं तत्स्फुटेन्दुतः ॥ १ ॥ उदये सौम्यविक्षेपे देयमस्तमये सदा४ । व्यस्तं तद्याम्यविक्षेपे कार्य" स्यादुदयास्तयो: ।। २ ।। त्रिराश्यूनोत्क्रमक्षुण्णां तत्कालक्षिप्तिमाहताम् । क्रान्त्या परमया भूयो हरेद् व्यासदलस्य ताम् ।। ३ ।। कृत्या लब्धकलाः शोध्या विक्षेपायनयोर्दिशो: । तुल्ययोव्र्यत्यये' क्षेप्यं ** शीतांशोस्तत्फलं** सदा ।। ४ ।। एवं कर्मक्रमात् सिद्धो दृश्यतेऽन्तरितः शशी । भागैद्वादशभिः सूर्याद् व्यश्रे' * नभसि निर्मले ।। ५ ।। अन्तरांशोत्क्रमां जीवां** स्फुटेन्दुव्यासताडिताम् । षण्णगाष्टरसैहृत्वा* * सितमानं " पदाधिके ॥ ६ ॥ क्रमज्यामधिकोत्पन्नां त्रिज्या योज्य तत् सितम् । आनयेदसितेऽप्येवमुत्क्रमक्रमतोऽसितम् ।। ७ ।। अन्तरालासुभिः कार्यश्चन्द्रभूज्याचरासुभिः ** । शङ्कुः शङ्क्वग्रमप्यस्मात् साध्यते नित्यदक्षिणम् ।। ८ ।। क्षेपक्रान्तिधनुषोभिन्नतुल्यस्वदिग्वशा ' । विश्लेषयोगजा जीवा सेन्दोः क्रान्तिस्ततः स्फुटा '* ॥ ६ ॥ १ क्षेपभक्तामक्षज्यांक्षुण्ण० A; विग्रहम् (C. २ उभये A: उदय D . 3 उदयास्त मये D. ४ यदा B. ५ कार्य: A. ६ स्यादुभयास्तयो: B ७०क्षिप्तमा० B. ८०पान नयो० A; ०पायनयार्दिशो: D . * तुल्ययो व्यत्ययो D. १० रक्षव्यं D; क्षेप्य P. ११ शीतांशौतत्फ* A, B. १२ तुर्याद्व्यभ्र' A; सूर्याद्व्यभ्ये B. ** अनुरांशोत्क्रमा जीवा A; ०त्क्रमाज्जीवां D, P . *४ षण्णवाष्ट* A; षण्णागाष्टनुसैर्हत्वा D; षण्नगाष्ट० P १५ सितमाना A; सितं मानं P १०८ . १६ कार्याश्च" A. १७ °तुल्यस्यदि* B. क्रान्तिः स्फुटामता A, C, D, P.