पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्गोक्तवर्गयोगतुल्यो भविष्यति । यत् एतौ अबयोर्निष्पत्तौ स्तः । इदमेवेष्टम् || अथ सप्तविंशतितमं क्षेत्रम् ॥ २७ ॥ तत्र तथा मध्यरेखाद्वयमिटमस्ति ययोर्वर्गो केवलमिलितो स्तोsसंज्ञाहक्षेत्रस्य भुजौ स्तः । अधिरेखावर्गो लघुरेखा- वर्गस्य बृहद्रेखाभित्ररेखावर्गस्य च योगेन तुल्यो भवति । पुनर् अबरेखे तथा कल्प्ये यथा अवर्गो बवर्गस्य अरेखाभिन्नान्य- रेखावर्गस्य च योगेन तुल्यो भवति । शेषं पूर्वोक्तवत् ज्ञेयं ॥ अथाष्टाविंशतितमं क्षेत्रम् ।। २८ ।। तत्र तथा मध्यरेखाइयोत्पादनमिष्टमस्ति यथा द्वे मध्यरेखे केवलवर्गमिलिते मध्यक्षेत्रस्य च भुजौ भवतोऽधिकरेखा- वर्गो लघुरेखावर्गस्य च महद्रेखामिलितान्यरेखावर्गस्य च यो- गेन तुल्यो भवति । अबजास्तिस्रो रेखास्तथा कल्प्या यथा अवर्गो जेवर्गस्य अरेखा- मिलितान्यरेखावर्गस्य च योगेन तुल्यो भ- वति । अबमध्ये दरेखा मध्यनिष्पत्तौ क- ल्पनीया । पुनर्हरेखान्या तथा तुल्या यथा दहनिष्पत्तिः अजनिष्पत्तितुल्या भवति । तस्मात् दहाँ इष्टमध्यरेखे भविष्यतः ॥ अ ब ह V64 /3072 422683 X V55 अथोनत्रिंशत्तमं क्षेत्रम् ॥ २९ ॥ द्वे मध्यरेखे केवलवर्गमिलिते मध्यक्षेत्रभुजौं यथा भवत- स्तथा कल्पनीये | पुनरधिकरेखावर्गो लघुरेखावर्गस्य बृह देखा भिन्नान्यरेखावर्गस्य च योगेन तुल्यो यथा भवति । १ तत्र तथा अबजास्तित्रो रेखा कल्प्या यथा J. २ जवर्गअरेखामिलित रेखा- वर्गयोगतुल्यो J. ३ D. inserts the words तस्या निष्पत्तिः अरेखया तथा भविष्यति यथा अजरेखयास्ति । after भवति । ४ तुल्योऽस्ति J.