पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ ययोर्वर्गराइयोर्योगो वर्गो न भवति तौ अजबजो राशी कल्पितौ | पुनर्दहरेखा अङ्कसंज्ञार्हा कल्पिता । शेषसुपरि- तनक्षेत्रोक्तवत् कार्य यथा दझरेखोत्तपन्ना भ बति । तस्मात् दहदझरेखे इष्टे भविष्यतः । कुतः । अनयोर्वर्गौ अबअजाइयोनिष्पत्तौ स्तः । सा निष्पत्तिर्वर्गनिष्पत्तिसदृशी नास्ति | तस्मात्तौ केवलवर्गमिलितौ भविष्यतः | दहम् अङ्कसंज्ञार्हमस्ति । तस्मात् दझवर्गोकसंज्ञाह भविष्यति । अबबज- योर्निष्पत्तिर्वर्गद्वयनिष्पत्तिर्नास्ति । दहहझवर्गौ तस्यां निष्पत्तौ स्तः । तस्मात् दहवर्गो दझवर्गस्य तद्वेखाभिन्नान्यरेखावर्गस्य च योगेन तु- त्योऽस्ति । यथेष्टं कल्पितं तथा सिद्धम् । अस्य क्षेत्रमुपरितनवोध्यम् || अथ षड्विंशतितमं क्षेत्रम् ॥ २६ ॥ ॲत्र तथा मध्यरेखाइयोत्पादनमिष्टमस्ति ययोर्वगों केव- लमिलितौ भवतः | रेखे चाङ्कसंज्ञाहकक्षेत्रस्य भुजौ भवतः । पुनरधिकरेखावर्गो लघुरेखावर्गस्य मिलितान्यरेखावर्गस्य च योगेन तुल्यो भवति । V36 अ ज ब द √52 अबरेखे तथा कल्पिते यथा अवर्गो बरेखावर्गस्य अरेखामिलितान्य- रेखावर्गस्य च योगेन तुल्यो भवति । अनयो- मध्ये एका रेखा मध्यनिष्पत्तौ निष्कास्या | सा जरेखा कल्प्या | एताभ्योऽन्या चतुर्थी अस्यां निष्पत्तौ निष्कास्या | सा दरेखा कल्पिता । तत्र जदरेखे मध्यरेखे जाते । अनयोर्वर्गो केवलमिलितौ भविष्यतोऽसंज्ञाहक्षेत्रस्य च भुजौ भविष्यतः । अङ्कसं- ज्ञार्हक्षेत्रस्य च भुजौ भविष्यतः । अनयोर्जवर्गो दवर्गजमिलितरेखा- V64 41792 V28 4/3434 4 9 D. inserts प्रकारेण before कार्य. २ क्षेत्रं पूर्वोत्तमेव बोध्यम् । उ ३ तत्र J,