पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१ अथ चतुर्विंशतितमं क्षेत्रम् ॥ २४ ॥ तत्र ताहशरेखाद्वयस्योत्पादनमिष्टमस्ति ययोः केवलवर्गा- बङ्कसंज्ञाहाँ मिलितौ भवतोऽधिकरेखावर्गो लघुरेखावर्गस्य महदेखामिलितान्यरेखावर्गस्य च योगेन तुल्यो भवेत् तथो- त्पादनमिष्टमस्ति | तदा द्वाबङ्कवर्गराशी कल्प्यौ यथोरन्तरं वर्गों न भवति । तौ अब- वज वर्गों कल्पिती | पुनर्दहरेखाङ्कसंज्ञा कल्पिता । अस्योपरि दशहं वृत्तार्थं कार्यम् । तत्र दहवर्गदझव- र्गयोर्निष्पत्तिः अबअजनिष्पत्तितुल्या कल्पि- ता | तस्मात् दहदझौ इटरेखे भविष्यतः | अस्योपपत्तिः । V40 १ दहदझवर्मयो.. भा० ११ Virz दझं पूर्णज्या कल्पिता | हझरेखा संयो- ज्या । तत्र देहवर्गदझवर्गयोर्निष्पत्तिद्वयोर- ङ्कयोर्निष्पत्तितुल्यास्ति । वर्गराश्योर्निष्पत्तौ न स्तः । तस्मादेतदेखाद्वयं केबलमिलितवर्गो भविष्यति । पुनर्दहरेखावर्गोऽङ्कसंज्ञार्होऽस्ति । त- स्मात् दशमप्येवं भविष्यति । पुनर्दहवर्गो दझवर्गहझवर्गयोगतुल्यो- ऽस्ति । तदा दहवर्गस्य हझवर्येण निष्पत्तिस्तथा भविष्यति यथा अब- बजाकवर्गराश्योर्निष्पत्तितुल्या भविष्यति । तस्मात् हझं दहेन मि लितं भविष्यति । कुतः । यतोऽनयोर्वग द्वयोरङ्कयोर्वर्गयोर्निष्पत्तौ स्तः । तारेखे इष्टे जाते ॥ अथ पञ्चविंशतितमं क्षेत्रम् ॥ २५ ॥ तारेखाङ्यस्योत्पादनमिष्टमस्ति ययोर्वर्गावकसंज्ञाह भवतः पुनः केवलवर्गों मिलितों यथा भवतः | पुनर्बुहदेखा- वर्गो लघुरेखावर्गस्य महद्रेखाभिन्नान्यरेखावर्गस्य च योगेन तुल्यो भवति । अ...ज V32. ब