पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्य प्रकारस्त्वनन्तरोक्तक्षेत्रवत् ज्ञेयः । विशेषस्तु अवर्गी जबर्गस्य अरेखाभिन्नान्यरेखावर्गस्य च योगेन तुल्योऽस्ति || अथ त्रिंशत्तमं क्षेत्रम् ॥ ३० ॥ ताशरेखायोत्पादनमिष्टमस्ति ययोरेखयोर्वगों मिथो भिनौ स्तो वर्गयोगथासंज्ञा भवति रेखयोधतो द्विगुणो मध्यक्षेत्रं भवति । पुनर् अबबजौ द्वे रेखे कल्पिते । तत्र अबवर्गों बजवर्गस अबरे- खाभिन्नान्यरेखावर्गस्य च योगेन तुल्यो भवति । अबरेखोपरि अझब- वृत्ता कार्यम् । बजवर्गस्य चतुर्थीशतुल्यं क्षेत्रम् अबरेखाखण्डोपरि तथा कार्य शेषखण्डस्य क्षेत्रं यथा वर्गरूपं भवेत् । अस्या अबरेखाया हचिह्नोपरि विभागद्वयं भविष्यति । पुनर्हचिह्नात् हझलम्बो निष्कास्यः | पुनर् अझझबरेखे संयोज्ये । एते इष्टरेखे भविष्यतः । कुतः । अझझबयोनिष्पत्तिः अहह्झयो- निष्पचितुल्यास्ति । हझहबयोरपि निष्पत्तितुल्यास्ति । तस्मात् अझ झबवर्गनिष्पत्तिः अहहबभिन्नरे- खयोर्निष्पत्तेस्तुल्यास्तीति । त- स्मात् अझझबयोर्वग भिन्नौ भविष्यतः । अनयोर्वर्गो अबअकसंज्ञा- वर्गेण समानौ स्तः । तस्मादनयोर्वर्गयोगोऽप्यसंज्ञा भविष्यति । अहहबयोर्घातो हझवर्गतुल्योऽस्ति । बदवर्गस्य तुल्य आसीत् । बदवर्गश्च बजवर्गचतुर्थांशोऽस्ति । तस्मात् हझवर्गो बदवर्गसमानो भविष्यति । पुनर् अबअझयोर्निष्पत्तिर्झबझहयोर्निष्पत्तितुल्यास्ति । १ J. has तत्र in the beginning. २A and J. have यथा after कार्य. ३ Omitted in A and J. in which it is used before. ४ भवति A, J. ५ रेखया J. ६ करिष्यति D.