पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९ अधै कविंशतितमं क्षेत्रम् ॥ २१ ॥ तत्र तादृशमध्यरेखाइयोत्पादनं चिकीर्षितमस्ति ययोर्म- ध्यरेखयोः केवलं वर्गावेव मिलितौ भवत एतौ चाङ्कसं- ज्ञार्हक्षेत्रभुजौ भवतः । अथ प्रथमं द्वे रखे अबसंज्ञे कल्पिते । अनयोर्वर्गाचेव केवलमङ्कसं- ज्ञा भवतः । अनयोर्मध्ये जरेखा मध्य- निष्पत्तिरूपा कल्पिता । दरेखा चतुर्थ्य- अ Vo ब- स्यां निष्पत्तौ कल्पिता । अबघातो जा जवर्गतुल्यो मध्यक्षेत्रं भविष्यति । त- स्मात् जं मध्यरेखा भविष्यति । अब- निष्पत्तिर्जद निष्पत्तितुल्यास्ति । अबयोः केवलं वर्गी मिलितौ स्तः | त स्मात् जदयोरपि केवलं वर्गों मिलिप्यतः | दोऽपि मध्यरेखा भवि- ष्यति । जदयोर्धातो बवर्गतुल्योऽङ्कसंज्ञार्होऽस्ति । तस्मात् जदाविष्टे मध्ये रेखे जाते || द अथ द्वाविंशतितमं क्षेत्रम् ॥ २२ ॥ ये द्वे मध्ये रेखे केवलवर्गमिलिते मध्यक्षेत्रस्य द्वौ भुजौ भवतस्ता दृशरेखाद्वयस्योत्पादनमिष्टमस्ति | अबजास्तिस्रो रेखाः केवलवर्गमिलिताः कल्पिता: | अबयोर्मध्ये दरेखा मध्यनिष्पत्तौ कल्पिता । हृ V16 V 6

  1. 241

ब द अ अजयोर्निष्पत्तितुल्या दहनि- प्पत्तिः कल्पिता । अदनिष्प- तितुल्या बदनिष्पत्तिर्जह ज निष्पत्तितुल्या भविष्यति । अबयोर्घातो दवर्गतुल्योऽस्ति । तस्मात् दैरेखा मध्या भविष्यति । १ अथैकविश J. २ मिलितौ स्त: J. ३ दं मध्यरेखा भविष्यति उ. 128 V& Ve $72