पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाष्टादशं क्षेत्रम् ॥ १८ ॥ असंज्ञाहरेखोपरि क्षेत्र कार्यम् । मध्यरेखावतुल्यं क्षेत्रं चेद्भवति तदा तदुत्पन्नभुजः करणीरूपो भवति । तस्य वर्गो- Sङ्कसंज्ञा भविष्यति ! यथा अं मध्यरेखा कल्पिता बजम अङ्कसंज्ञाईरेखा कल्पिता। जदले- त्रम् अवर्गतुल्यं कल्पितम् । पुनर्य- स्य भुजौ मिन्नौ भवतोऽकसंज्ञा वर्गौ च भवतस्तत्क्षेत्रं हवं क ल्पितम् । जदहवसमानक्षेत्रयो- 4 V284 कोणझकोणौ समानौ स्तः । V24 तदा जबहझनिष्पत्तिर्झवबदनि प्पत्तितुल्या भविष्यति । जबहझौ मिलितवर्गौ स्तः । तस्मात् झवबदावपि मिलितवर्गौ भविष्यतः । पुनर्ज- दक्षेत्रबदवग मिथो मिन्नौ स्तः | तस्मात् जबबदावपि मिथो मित्रो भविष्यतः । तस्मात् बदवर्ग एवाङ्कसंज्ञा जातः । इदमेवेष्टम् ॥ अथैकोनविंशतितमं क्षेत्रम् ॥ १९ ॥ संज्ञार्हदजरेखोपरि तद्वे- खाद्वयवर्गतुल्यं दहक्षेत्रं द- झक्षेत्रं कार्यम् । एते क्षेत्रे मिलिते भविष्यतः | हजं अ मध्यरेखामिलिता रेखापि मध्या भवति । यथा अं मध्यरेखा कल्पिता । एतन्मिलिता बरेखा कल्पिता । अ- जझेन मिलितं भविष्यति । हजस्य वर्गोऽक्कसंज्ञार्होऽस्ति । अ 384 ज √1924 V/2 द १ तञ्चेन्मध्यरेखावर्गतुल्यं क्षेत्रं भवति J. after क्षेत्रं. ३ J. omits पुनर् $192 V384 २ J. inserts अरेखावतुल्यं