पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बरेखाहरेखावर्गयोगतुल्योऽस्तीति कल्पितम् । जरेखावर्गो दरेखा- रेखावर्गयोगतुल्यः कल्पितः । अ- वर्गतुल्यस्य बहयोर्वर्गयोगस्य बव- र्गेण निष्पत्तिर्जवर्गतुल्यझदवर्ग- योगस्य दवर्गेण या निष्पत्तिस्ततु- ल्यास्ति । पुनर्हवर्गन वर्गयोनिष्पत्ति- अद ज झ झवर्गदे वर्गनिष्पत्तेः समानास्त्रि । तस्मात् हबनिष्पत्तिर्झदनिष्पत्तिस- अब हे जद झ माना भविष्यति । बहनिष्पत्ति- र्दझनिष्पत्तेः समाना भविष्यति । तस्मात् अहनिष्पत्तिर्जझनिष्पति- समाना भविष्यति । तस्मात् यदि अहौ मिलितौ स्तस्तदा जझावपि मिलितौ भविष्यतः । यदि अहौ भिन्नौ स्तस्तदा जझावपि भिन्नौ भविष्यतः । १ बहवर्गयोगतुल्यो J. २ °दर्गयोर्निष्पत्ते: J. भविष्यतः J. पुनः प्रकारान्तरम् । अबबजदहहझाश्चतस्रो रेखाः कल्पिताः । तत्र अबवर्गबजव- र्गयोनिष्पत्तिर्दहवर्गाहवर्गर्निष्पत्तेस्तुल्यास्ति । तस्मात् अ- बवर्गस्य निष्पत्तिः अबवर्गबजवर्गान्तरेण तथास्ति यथा दहवर्गस्य निष्पत्तिर्दहवर्गझहवर्गान्तरेणास्ति । अबस्य ज निष्पत्तिः अबवर्गबजवर्गान्तरभुजेन तथास्ति यथा दहस्य निष्पत्तिर्दहवर्गहझवर्गयोरन्तरभुजेनास्ति । अबम् अब- बजवर्गान्तरभुजेन मिलितं भवति । तदा दर्ह दहवर्ग- हझवर्गान्तरभुजेन मिलितं भविष्यति । यदि ते भिन्ना . भविष्यन्ति तदा एतेऽपि भिन्ना भविष्यन्ति || झ ३ भित्री तदा भित्री