पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथैकादशं क्षेत्रम् || ११ ॥ . यदि द्वे प्रमाणे मिलिते भवतस्तदा तयोयोगोऽपि तेन मिलितो भवति तयोरन्तरमपि ताभ्यां मिलित भविष्यति । यथा अबबजे द्वे प्रमाणे मिलिते कल्पिते । अनयोरपवर्तको दः कल्पितः । तदाँ दोऽपि अ नयोर्योगस्याप्यपवर्त्तको भ विष्यति । अ दान ज यदि दः उभयोर्योगमेकं प्रमाणं च निःशेषं करोति तदा द्वितीय- प्रमाणमपि निःशेषं करिष्यति । इदमेवास्माकमिष्टम् ॥ अथ द्वादर्श क्षेत्रम् ॥ १२ ॥ यत्र चतस्रो रेखाः सजातीया भवन्ति तत्र यदि प्रथमरे- खावर्गो द्वितीयरेखावर्गप्रथम मिलितान्यरेखावर्गयोगतुल्यो भवति तदा तृतीयरेखावर्गश्चतुर्थरेखानर्गतृत्तीयरेखामिलि तान्यरेखावर्गयोगतुल्यो भविष्यति । यदि प्रथमरेखावर्गों द्वितीयरेखावर्गस्य प्रथमरेखा भिन्नान्यरेखावर्गस्य च योगेन तुल्यो भवति तदा तृतीयरेखावर्गोऽपि चतुर्थरेखावर्गस्य तु - तीयरेखाभिन्नान्यरेखावर्गस्य च योगेन तुल्यो भवति । यथा अबजदाश्चतस्रो रेखाः सजातीयाः कल्पिताः । अरेखावर्गो १ भविष्यति J., V. २ तदानयोर्योगस्यापि दोऽपवर्त्तको भविष्यति । J. ३ यदि दः योगं निःशेषं करोति दनुभयो: (एक) प्रमाणं च निःशेषं करोति तदा &c. J. ४ इदमेवेष्टम् J. .