पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० न भवति तथा द्वावको मायौ । तावको बज कल्फ्तिौ । पुनर् अवर्गदवर्गयोर्निष्पत्तिस्तयोरङ्क- योनिष्पत्तितुल्या कार्या । तस्मात् दम् असंज्ञाद्भिनं भविष्यति । कुतः । अनयोग द्वयोरङ्कवर्गनिष्पत्तौ न स्तः । अनयोर्वर्गौ मिलितौ भविष्यतः । कुतैः । अ- नयोर्वर्गनिष्पत्तिर्द्वयोरङ्कयोर्निष्पत्तितुल्यास्ति । पुनर् अदरेखयोर्मध्ये हरेखा एकनिष्पत्तौ निष्कास्या | तस्मोदिमे अरेखाहरेखे भिन्ने भविष्यतः | अनयोवर्गावपि भिन्नौ भ- विष्यतः । कुतः । अवर्गहवर्गयोर्निष्पत्तिः अदनिष्पत्तितुल्यास्ति । अद- निष्पत्तिः अहनिष्पत्तिवर्गतुल्यास्ति । अः दाद्भिन्नोऽस्ति । तस्मात् अहवर्गावपि भिन्नौ भविष्यतः । ययोर्वर्गौ भिन्नौ भवतस्तौ मिथोऽपि भिन्नौ भवतः । इदमेवाऽस्माकमिष्टम् || $ 1019 अथ दशमं क्षेत्रम् || १० ।। एकप्रमाणेन यावन्ति प्रमाणानि मिलितानि सन्ति तानि मिथोऽपि मिलितानि स्युः । यथा अबौ द्वे प्रमाणे जप्रमा- णेन मिलिते कल्पिते | अजप्रमा- णयोर्निष्पत्तिर्दहाङ्कयोर्निष्पत्तेस्तुल्या कल्पिता | पुनर्जबप्रमाणयोर्निष्पत्ति- कनिष्पत्तितुल्या कल्पिता । अस्यां निष्पत्तौ त्रयो लवङ्कास्त- कला ग्राह्याः । तत्र अबप्रमाणयो- निष्पत्तिस्तलाइयोनिष्पत्तितुल्या भ विष्यति । तस्मादेते द्वे प्रमाणे मिलिते भवतैः । इदमेबेष्टम् ।। १ यतः J. २ एते अहरे J. ३ यतः J. ४ इत्येवेष्टम् J. ५K in- serts अन्ये here; J. has अन्यानि ६ भवन्ति J. ७ भविष्यतः J. अ जें बें V40 .झ 'त' • व