पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाष्टमं क्षेत्रम् ॥ ८॥ यानि चत्वारि प्रमाणानि सजातीयानि सन्ति तेषु प्रथम- द्वितीयौ यदि मिति स्तस्तदा तृतीयचतुर्थावपि मिलितो भविष्यतः । यदा प्रथमद्वितीयौ भिन्नौ भवतस्तदा तृतीयच- तुर्थावपि भिन्नौ भविष्यतः । यथा अबजदाश्चत्वारि प्रमाणानि सजातीयानि कल्पितानि । तत्र अब यदि मिलितौ स्यातां तदा तौ द्वयोरङ्क- योनिष्पत्तौ स्याताम् । जदाबप्यक्कयोनिष्पत्तौ भ- 1 विष्यतः । तैदा जदरेखे मिलिते भविष्यतः । यदि अबौ भिन्नौ जदावपि भिनौ भविष्यतः । कुतः | यदि भिन्नौ न भवतः मिलितौ भवतस्तदा द्वयोरङ्क- योर्निष्पत्तौ भविष्यतः । अबावप्येतादृशौ भविष्यतः । इदमशुद्धम् । अस्मैदिष्टं समीचीनम् ॥ ज यदि प्रमाणानि रेखा भवन्ति तत्र अबवर्गौ मिलितौ वा भिन्नौ भवतस्तदा जदायप्येतादृशौ भविष्यतः । कुतः | अनयोर्वर्गयोः स- जातीयत्वात् ॥ अथ नवमं क्षेत्रम् ॥ ९ ॥ ताईंशं रेखाद्वयमुत्पादनीयं यथेष्टुरेखया प्रत्येकं भिन्न स्यात् ! तयोरेकस्या रेखाया वर्ग: कल्पितरेखावर्गादिनः स्या- तथा कल्पनीयो भवति । यथा इष्टरेखा अं कल्पिता । ययोरङ्कयोर्निष्पत्तिर्वर्गनिष्पत्तितुल्या १ यदि v. २ चत्वारः प्रमाणाः सजातीयाः कल्पिता: D., K., V. This sentence is omitted in K. and V. ४ J. inserts तदा after भित्रौ ५ इष्टमस्मत्समी V. ६ तादृशरेखा J. ७ इष्टया रेखया K, J., V.