पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदि जं निःशेषं न करोति तदा हं महत् प्रमाणं कल्पितम् । एतच्चैतद्वयं निःशेषं करोति । हः दं निःशेषयति । तदा अबमपि निःशेष करोति । तस्मादिदं महत् प्रमाणमस्ति यतस्त्रयमपि निःशेषं करोति । यदीदं न केरोति तदा झं महत् प्रमाणं कल्पि- तम् | झम् अब निःशेषं करिष्यति । तदा झं दमपि निःशेषं करिष्यति । पुनः स दं जं निःशेषं करोति । तदा हमपि निःशेषं करिष्यति । इदं च तस्माल्लध्वस्ति । इदमशुद्धम् । अस्मदिष्टं समीचीनम् || अथ पञ्चमं क्षेत्रम् ॥ ५॥ प्रमाणयोर्निष्पत्तियोरङ्कोर्निष्पत्तितुल्या मिलितयोः भवति । TE यथा अबप्रमाणे द्वे मिलिते कल्पिते । हं प्रमाणं तृतीयं कल्पनीयं येन द्वयोरपवर्तः स्यात् । हः अं यावद्वारं निःशेषयति तंत्रे लवकः जः कल्पनीयः । हमँमाणं बप्रमाणं यावद्वारं निःशेषयति तत्प्रमाणं दः कल्पितः । तस्मात् हअनिष्पत्तिः रूपजनिष्पत्ति- तुल्या भविष्यति । अयोर्निष्पत्तिर्जरूपयोर्निष्प- तितुल्यास्ति । हबयोर्निष्पत्तिः रूपदयोर्निष्पत्तितु- यास्ति । तस्मात् अबयोर्निष्पत्तिर्ज निष्पत्तितुल्या भविष्यति । एतौ जदावको स्तः । इदमेबास्माकमिष्टम् ॥ अ ब ज द ह झ out. अ ब ह By १ करिष्यति J., V. २ भवति K, J., V. ३ This sentence is . omitted in D. and J. They read the next sentence as follows:-पुनर्दे जंझं निःशेषं करोति D. पुनर्झ दंजं निःशेषं करोति J. · ४ मिलितप्रमाणयो° J. ५ तत् प्रमाणं जं कल्पितं J. ६ यावद्वारं हं वं निःशेषं करोति तदङ्गं दं कल्पितम् J.