पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रेण चरमं तादृशप्रमाणमुत्पन्नं स्यात् यत् स्वोपरिस्थप्रमाणानि निःशेष- यिष्यति । यतो मिलितप्रमाणे स्तः । तस्मात् कल्पित अझम् अहं निःशेषं करोति । इदं महत्प्रमाणं प्रमाण- द्वयमपि निःशेषयति । यदि इदं महत्प्रमाणं न भवति तदा वं महत्प्रमाणं कल्पितं यहूयं निःशेषयति । तस्मादिदं जदं निःशेषं करिष्यति । हबमपि निः- शेषं करिष्यति । अवं निःशेषं करोति स्म । तस्मात् अहं निःशेषं करिष्यति । इदं निःशेषं करिष्यति । जझं निःशेषं करिष्यति । जैझं वाल्लध्वस्ति । इदमशुद्धम् । अस्मदिष्टं समीचीनम् || अनेन क्षेत्रेणेदं निश्चितं यत् प्रमाणं प्रमाणद्वयं निःशेषं करोति तत् प्रमाणद्वयनिःशेषकारकं महत् प्रमाणं च निःशेषयति । अथ चतुर्थ क्षेत्रम् ॥ ४॥ अ झ बैहूनां मिलितप्रमाणानां निःशेषकारकं महत् प्रमाणं चि- कीर्षितमस्ति । यथा अबजा मिलितप्रमाणानि कल्पितानि । अवनिःशेषकारकं महत् प्रमाणं दं कल्पितम् | यदि दः जं निःशेष T करोति तदिदं महत् प्रमाणं त्रयाणामपि निः- शेषकारकमस्ति । यदिदं महत् प्रमाणं न भवति तदा है महत् प्रमाणं कल्पितम् । तदिदम् अब शेषं करिष्यति । दमपि निःशेषयति । T दध लघुरस्ति । इदमशुद्धम् || अ न ज द ह १ यत् खोपरिप्रभाणानि D., K., V. २ महत् प्रमाणमिदं न भवति J. ३ द्वयोर्निःशेषकारकं महत् प्रमाणं कल्पितम् J. ४ K. has इदं लध्वस्ति for जझं वात् लध्वस्ति ५ मिलितप्रमाणनिःशेषकारकमहत् प्रमाणं J. भा० ९