पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च्छेषादपि । चरमावशिष्टं प्रमाणं लघुप्रमाणान्यूनं भविष्यति । यथा गफफछयोर्निष्पत्तिः कल्पिता । पुनः सर्न जतुल्यं पृथक्का- र्यम् । सननखयोर्निष्पत्तिः गफफछनिष्पत्तितुल्या कार्या । तस्मात् सखं जात् स्वल्पं भविष्यति । सखखनयोर्निष्पत्तिर्म- छछफयोर्निष्पत्तितुल्या भविष्यति । पुनः खनस्य यावन्तो घाता अबादधिका दहा: कल्पिताः । छ पुनः सननमयोर्निष्पत्तिः सममलनिष्पत्तिश्च ग-फ छछफनिष्पत्तितुल्या कार्या । एवं तावत्कार्ये या- चत् खननममला दहमध्ये खनतुल्या भवन्ति । पुनर्न खखसनिष्पत्तिर्मननसनिष्पत्तितुल्यास्ति पुनर्नखमननिष्पत्तिः खसनसनिष्पत्तितुल्यास्ति । । खसच नसात् खल्पोस्ति । तस्मान्नखं मनात् स्वल्पं भविष्यति । एवं हि मनं लमात् स्वल्पं भविष्यति । तस्मात् संपूर्ण खलं दहादधिकं भविष्यति । इदं च अबादधिकमस्ति । तस्मात् संपूर्ण: खल: अबा- दधिको भविष्यति । सलः अस्मादत्यधिकोऽस्ति । पुनः प्रत्येकसल- लमनिष्पत्तिः सममननिष्पत्तिः सननखनिष्पत्तिश्च गफफछयोनि- ष्पत्तितुल्यास्ति । अस्यां निष्पत्तौ अवात् बशं पृथकार्यम् । अशात् शतं अतात् तकं पृथक्कार्य यावत् अबविभागाः सलभागसमाना- स्तस्यामेयनिष्पत्तौ भवन्ति । तस्मात् अकअबयोनिष्पत्तिः खससल- निष्पत्तितुल्या भविष्यति । पुनः अकसखनिष्पत्तिः अबसलनिष्पत्ति- तुल्या भविष्यति । अब: सलान्यूनोऽस्ति । तस्मात् अकं सखान्यूनं भविष्यति । तच्च जान्यूनमस्ति । तस्मात् अर्क जानितान्तं स्वल्पं भविष्यति । इदमेवेष्टम् !! स न ज म ल अ 1010 Iste ta R दु hol histor अथ द्वितीय क्षेत्रम् ॥ २ ॥ न्यूनाधिक प्रमाणयोर्मध्येऽधिकप्रमाणाश्यूनं प्रमाणं शोधयं १ द्वितीय क्षेत्रम् V.