पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा बृहत्प्रमाणम् अवं कल्पितम् । लघुप्रमाणं जं कल्पितम् | पुनर्जप्रमाणस्य यावगुणाः कैल्प्या यथा अवादधिका भवन्ति । ते च लससंज्ञकाः कल्प्याः । पुनः प्रत्येकं लमं मनं नर्स अतुल्यं कल्पि- तम् | पुनर् अबात् बतं किंचिदधिकमर्द्धं पृथकार्यम् । पुनर् अतात् किंचिदधिकमर्द्धं तकं पृथक्कार्यम् । एवं मुहुः कार्यम् । यावन्तो लसे जविभागाः सन्ति तावन्त एव अबे यथा विभागा भवन्ति तावत्पर्यन्त कार्याः | ते च बततककअसंज्ञका भवन्ति । तस्मा- च्छेषं कअं जान्यूनं भविष्यति । अस्योपपत्तिः । अकस्य तावन्तो घाताः पूर्वतुल्या प्रायाः । ते च दहसंज्ञकाः कल्प्याः | तस्मात् दहम् अबाच्यूनं भविष्यति । कुतः । दझस्य अकतुल्यत्वात् । झयं कताच्यून- मस्ति । वह तबान्त्रितान्तं न्यूनमस्ति । पुनर् अब सलान्यूनमस्ति । तस्मात् दहं सलात् नितान्त- मल्पं भविष्यति । पुर्नर्दझसनयोर्निष्पत्तिर्झवनमनि- पतितुल्यास्ति वहमलंयोर्निष्पत्तेरपि तुल्यास्ति । तस्मात् दहसलनिष्पत्तिर्दझसननिष्पत्तितुल्या भ- विष्यति । दहं सलाच्यूनमस्ति । तस्मात् दझ- तुल्यम् अकं सनतुल्यात् जान्यूनं भविष्यति । इद- मेवारसाकमिष्टम् || क त स is hot झ प्रकारान्तरम् । न्यूनाधिकप्रमाणयोर्मध्ये बृहत्प्रमाणात् कोऽपि विभागः शोध्य: । पुनः शेषात्तन्निष्पत्तितुल्यो विभागः शोध्यः । एतत्व- १ आया: J., V. २J. omits विभागः ३ वहमलयोरपिनिष्पत्तेस्तु- क्यास्ति J. ४ तुल्यविभागः J., v.