पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा अबम् । अस्वार्धम् अजं कल्पितम् । अयं सम इति प्रकटमेवास्ति । अर्धभावात् । समसमः कुतोऽस्ति । अर्द्धस्य सम- त्वात् । समविषमः कुतोऽस्ति । यतोऽस्यार्द्धार्द्धकर णेनान्त्यार्द्ध रूपं विना विषमो भवति । स विषमो रूपातिरिक्तोऽस्ति यतो व्यादिद्विगुणाङ्केभ्यो नोत्पन्नोऽस्ति । स विषमाङ्क एनं कल्पितं सम- तुल्यं निःशेषं करिष्यति । इदमेवाऽस्माकमिष्टम् । अजब अथ सप्तत्रिंशत्तमं क्षेत्रम् || ३७ || यावन्तोऽङ्का एकनिष्पत्तौ भवन्ति प्रथमतुल्यं द्वितीया- यदि पृथक्रियते अन्त्याञ्च पृथक्रियते तदा द्वितीयशेषस्य प्रथमाङ्केन तथा निष्पत्तिर्भविष्यति यथान्त्यशेषस्य अबाद्य- योगेन यथास्ति । यथा अब जदं झुवं तनम् एते एकरूपनिष्पत्तौ सन्तीति कल्पि- तम् | अबतुल्यं जदात् दहं पृथ- कार्यम् । पुनरबतुल्यं मनं तना- पृथक्कार्यम् । तस्मात् जहअ- बयोर्निष्पत्तिस्तमस्य झवजदअ- बानां योगेन या निष्पत्तिस्तत्तुल्यास्ति । अ........ब ज.... है......द त... व अत्रोपपत्तिः । जदतुल्यं लनं तनात्पृथक्कार्य | झवतुल्यं कनं च पृथकार्यम् । तस्मात् तनकनयोर्निष्पत्तिः कनलननिष्पत्तितुल्यास्ति । लनमनयोरपि निष्पत्तितुल्यास्ति । तककनयोर्निष्पत्तिः कललननिष्पत्तिसमानास्ति । लममन निष्पत्तितुल्याप्यस्ति । तस्मात् लममननिष्पत्तितुल्यजहअब- निष्पत्तिस्तमस्य कनलनमनयोगतुल्यझवजद अबयोगेन निष्पत्ति- स्तत्तुल्या भविष्यति । इदमेवेष्टम् ॥