पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ त्रिंशत्तमं क्षेत्रम् ॥ ३० ॥ विषमाङ्क: समाङ्कं समतुल्यं निःशेष करिष्यति । यथा ञं विषमाको बसमाङ्कं अतुल्यं निःशेषं करोति । तदा जै समाको भविष्यति । अ... ब...... यदा न भविष्यति तदा विषमाको भविष्यतीति कल्पितम् । तस्मात् अजयोर्धातो बतुल्यो विषमाङ्को ज.... भवतीत्येतदशुद्धम् । अस्मदिष्टं सनीचीनम् || अथैकत्रिंशत्तमं क्षेत्रम् ॥ ३१ ॥ अ. विषमाङ्को विषमाङ्कं विषमाङ्कतुल्यं निःशेषं करोति । यथा अः वं जतुल्यं निःशेषं करोति । तदा जः विषमाको भविष्यति । यदि न भविष्यति तदा व... समाङ्कः कल्पनीयः । तस्मात् अजयोर्घातो बटुल्यः समाङ्को भविष्यति । इदमशुद्धम् | अस्मदिष्टं समीचीनम् !! ज..... अथ द्वात्रिंशत्तमं क्षेत्रम् ॥ ३२ ॥ विषमाङ्क: समाङ्क चेन्नि:शेषं करोति तदा तस्यार्द्धमपि निःशेषं करिष्यति । यथा अः बर्ज निःशेषं करोति । तदा बदतुल्यं बजार्द्धमपि निः- शेषं करिष्यति । कुतः । अः बजे हझतुल्यं अ... निःशेषं करिष्यतीति कल्पितम् । तस्मात् हझं समाङ्को भविष्यति । अस्य अर्धे हवं कल्पितम् । तस्मात् अः बजाएँ हवसमं निःशेषं करिष्यति । इदमेवास्माकमिष्टम् || अथ त्रयस्त्रिंशत्तमं क्षेत्रम् || ३३ || यो विषमाङ्ग इष्टाङ्गाद्भित्रो भवति तदा तद्विगुणाङ्काद- पि भिन्नो भविष्यति । ब......द... ह..वृ.. झ