पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रूपमस्ति । तस्मात् शेषं अर्ज विषमाको भविष्यति । इदमेबास्माक- मिष्टम् || अथ षड्विंशतितमं क्षेत्रम् ॥ २६ ॥ विषमाडात् समाङ्क: पृथक्रियते तदा शेषं विषमाङ्कोडव- शिष्यते । यथा अबविषमाङ्कात् जबसमाङ्क: पृथक्रियते तदा अर्ज शेषे विषमाको भविष्यति । कुतः । यदि बदरूपं अ..... ज......ब. दू अबे योज्यते तदा अदं समाको भविष्यति । दजश्च विषमाङ्कोऽस्ति । तस्मात् अजः विषमाको भविष्यति । इदमेवेष्टम् ॥ अथ सप्तविंशतितमं क्षेत्रम् ॥ २७ ॥ विषमाङ्कात् विषमाङ्क: पृथक्रियते तदा शेषं समाङ्को भ- विष्यति । यथा अबविषमाङ्कात् बजविषमाङ्कः पृथक्रियते । तत्र अजः शेषं समाकोऽवशिष्यते । यदि अबबजयोबेदरूपं पृथक्रियते । शेषः अजं समाङ्कः स्वात् । इदमेवा- स्माकमिष्टम् ॥ अ....जे.... द. व अथाष्टाविंशतितमं क्षेत्रम् ॥ २८ ॥ विषमाङ्कसमाङ्कघात: समाङ्को भवति । यथा अं विषमाको बं समाङ्कः १ अनयोर्घातो अ... जः समाको भविष्यति । कुतः । समतुल्यविषमाङ्क- योगः समो भवति । इदमेवास्माकमिष्टम् || ख..... अथोनत्रिंशत्तमं क्षेत्रम् ॥ २९ ॥ विषमायोर्घातो विषमाङ्गो भवति । यथा अबयोषियोतो जः विष- अ... माको भवति । कुतः । विषमतुल्यविषमाङ्कयोगो ब..... विषमो भवति । इदमेवेष्टम् || ज....... DO SOM