पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यति । समाङ्कानां योगश्च समाङ्क एव भवति । तस्मात् अहं समाको भविष्यतीत्यस्माकमिष्टम् ! अथ त्रयोविंशतितम क्षेत्रम् ॥ २३ ॥ विषमतुल्यविषमाङ्कयोगः विषमाङ्को भवति । अ.....ब....... ज........हृ. द यथा अबबजजदा विषमाङ्कतुल्या विषमाङ्काः कल्पिता: । एतेषां योगो विषमाको भविष्यति । कुतः । यदि जदात् दहतुल्यं रूपं पृथक् क्रियते तदा जहं समाकोऽवशिष्यते । अजं समाङ्गोऽस्ति । कुतः | समतुल्य विषमाङ्कयोगत्वात् । तस्मात् अहमपि समाको भविष्यति । दहं रूपमस्ति । तस्मात् अदं विषमाको भविष्यति । इदमेवास्माक- मिष्टम् || अथ चतुर्विंशतितमं क्षेत्रम् ॥ २४ ॥ यदि समाङ्कात् समाङ्क: पृथक्रियते तदा शेष: समाङ्को भवति । यथा अबसमाङ्कात् बजे समाङ्क: पृथक्रियते । तदा अजं स- माकोऽवशिष्यते । कुतः । यदि बजाईं अबार्द्धात् शोध्यते तदा अजार्द्धमवशिष्यते । तस्मात् अज- स्या जातम् । इदमेवास्माकमिष्टम् || अ...... ज....ब अथ पञ्चविंशतितमं क्षेत्रम् ॥ २५ ॥ यदि समाङ्कात् विषमाङ्क: पृथक्रियते तदा शेषं विषमाङ्को भवति । यथा अबसमाङ्कात् बजविषमाङ्कः पृथक्रियते । तदा शेषं अजं विषमाङ्को भविष्यति । कुतः । बजात् जदं अ....... ज. द.... ब रूपतुल्यं पृथक्रियते । शेषं दबं समाङ्कोऽवशि- •ष्यते । अचात् दबं शोध्यम् । अर्द समाकोऽवशिष्यते । जदं च