पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ तस्मात् बजं निःशेषं करिष्यतः । तस्मात् अः बं निःशेषं करिष्यति । हृद्मशुद्धम् | अस्मदिष्टं समीचीनम् || अथाष्टादशं क्षेत्रम् ॥ १८ ॥ तत्र यावन्तोऽङ्का एकरूपनिष्पत्तौ भवन्ति तेषामाद्यन्ताङ्को यदि भिन्नौ भवतस्तयोर्मध्ये कोऽपि रूपों न भवति तदान्त्या- का द्वितीयोsisग्रेऽस्यां निष्पत्तौ नोत्पत्स्यते । यथा अबजा एकरूपनिष्पत्तौ कल्पिताः । अजौ भिन्नौ यदि भवतोऽनयोर्मध्ये कोsपि रूपो न भवति तदा जाद् द्वितीयोऽङ्कः अवनिष्पत्तौ न भवि- अ, ९. ब, १२, ज, १६ व्यति । यदि भवति तदा जदनिष्पत्तिः अब- निष्पत्तितुल्या कल्पिता । तस्मात् अजनिष्पत्तिर्बदनिष्पत्तितुल्या भवि ध्यति । अजौ लध्वौ अस्यां निष्पत्तौ स्तः | तस्मात् अः वं निःशेष करिष्यति । जमपि निःशेषं करिष्यतीत्यरुद्धम् । अस्मदिष्टं समी- चीनम् ॥ अथैकोनविंशतितमं क्षेत्रम् ॥ १९ ॥ द्वयोर्निष्पत्तौ तृतीयाङ्कनिष्पादन मिष्टमस्ति यदि संभवः स्यात् । यथा अब अभिनाको कल्पितौ । बवर्गो जः कल्पितः । यदि अः जं निःशेषं करोति दतुल्यमिति कल्पितम् । तस्मात् दस्तृतीयाको भ- अ६ व ४. द-ज, १६- विष्यति । कुतः । अदघातो बवर्ग- अ. ४. ब. ६. द, ९. ज, ३६. तुल्यजसमोऽस्ति । तस्मात् अवनिष्पत्तिर्बदनिष्पत्तितुल्या भविष्यति । यदि अः जं निःशेषं न करोति तदा तृतीयाकोsस्यां निष्पत्तौ न भविष्यति । यदि भवति तदा दतुल्यः कल्पितः । तस्मात् अदघातो जतुल्यो भविष्यति । तस्मात् अं जं निःशेषं करिष्यति । इदमशु- द्धम् । अस्मदिष्टं समीचीनम् ||