पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्मात् हं निःशेष न करिष्यति । झं निःशेषं करिष्यति । एवं जदा- बपि | तस्मात् बजदा झं निःशेषं करिष्यन्ति । झं आत् न्यूनमस्ती- त्यशुद्धम् | अस्मदिष्टं समीचीनम् || अथ षोडशं क्षेत्रम् ॥ १६ ॥ त्रयो लघ्वका यद्येकरूपनिष्पत्तौ भवन्ति तदा तेषां मध्ये द्वयोर्द्वयोर्योगस्तृतीयाङ्का भिन्नो भविष्यति । यथा अबजा लध्वङ्का एकनिष्पत्तौ कल्पिताः । पुनदेहहझौ लघ्वको अस्यां निष्पत्तौ गृहीतौ । एतौ भिन्नौ स्तः । दहवर्गश्च अ- मस्ति । हझवर्गो जमस्ति । दहहझघातो बमस्ति । प्रत्येकं दहदशौ हझाद्विनौ स्तः | तस्मात् दहदझवातः अबयोगतुल्यो हझा- द्भिन्नो भविष्यति । तस्य वर्गादपि भिन्नो भविष्यति । एवं बजयोगः आद्भिन्नोऽस्ति । पुनर्दहहझौ दशाद्विनौ स्तः । दहहझातश्च दशाद्भिन्नो भविष्यति । तद्द्वर्गादपि भिन्नो भविष्यति । तस्य वर्गश्च द्विगुणदहहझघातदहवर्गहझवर्गयोगतुल्यश्चास्ति । तस्मात् दह- हझ्घातो दहहझघातदहवर्गझहवर्गयोगाद्भिन्नो भविष्यति । त- स्मात् बतुल्यो दहहझघातः अजयोगतुल्यात् दहहझवर्गयोगाद्भिश्रो भविष्यति । इदमेवास्माकमिष्टम् || अ. ९. ब, १२० ज, १६. द... ह.... झ. अथ सप्तदर्श क्षेत्रम् ॥ १७ ॥ रूपाद् व्यतिरिक्त यौ भिनाको भवतस्तयोस्तृतीयाङ्क स्तन्निष्पत्तौ न भवति । यथा अभिन्न कल्पितौ । अनयोर्निष्पत्तौ तृतीय न भवति । यदि भवति तदा जस्तृतीयाको तस्यामेव नि- पत्तौ कल्पितः । तस्मात् अवनिष्पत्तिर्वजनिष्पत्ति- अ, ५. ब, ८. तुल्या भविष्यति । अब अस्यां निष्पत्तौ लब्बौ स्तः । ज K. has one gut:.