पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करिष्यतीति । निश्चितं तं अं नास्ति । तयोर्घातो बमस्ति । अ- वर्गोऽपि बमस्ति । तस्मात् अवनिष्पत्तिस्तअनिष्पत्तिसमाना भवि व्यति । अं वं निःशेषं करोति । तम् अं निःशेष करिष्यति । इदमशु- द्धम् । अस्सदिष्टं समीचीनम् ॥ अथ चतुर्दशं क्षेत्रम् ॥ १४ ॥ यावन्तः प्रथमाङ्काः कल्प्यन्ते तैर्विनान्येऽपि प्रथमाङ्का भविष्यन्ति | यथा अवजाः प्रथमाकाः कल्पिता: एक इट लम्बको आयो यं अबजा निःशेषं कुर्वन्ति । स हदं कल्पितम् । अस्मिन् रूपं संयो- ज्य झर्द कल्पितम् | यदि इदं प्रथ- माको भवति तदास्मादस्मदिष्टं सि- अ, २. ब, ३. म.इ.... हृद, ३०. ज, ५. झद, ३१. वः व- द्धम् | यदि प्रथमाको न भवति तदा कोऽपि प्रथमाङ्क एवं निःशेषं करिष्यति । स च वः कल्पितः । वं च अबजमध्ये नास्ति । यद्येत- न्मध्ये भवति तदा हृदं निःशेषं करिष्यति । दझमपि निःशेषं करि- घ्यति । तस्मात् झई रूपमपि निःशेषं करिष्यति । इदमशुद्धम् | तस्मात् चं अबजाद्भिः प्रथमाङ्क उपलब्धः । इदमेवास्माकमिष्टम् ॥ अथ पञ्चदर्श क्षेत्रम् ॥ १५ ॥ कल्पितप्रथमाङ्का यदि कमपि लध्वङ्कं निःशेष करिष्य- न्ति तदा तं लध्वङ्कं तदन्यः प्रथमाङ्को निःशेषं न करिष्यति । यथा अं लवकः कल्पितः । बजदाः प्रथमाङ्कास्तं निःशेषं कु- वन्तीति कल्पितम् । तदान्ये प्रथमाङ्का एर्न निःशेषं न करिष्यन्ति । यदि करिष्यन्ति तदा हः झतुल्यं निःशेषं करोतीति कल्पितम् । तस्मात् ह्झघातः अतुल्यो भविष्यति । दः प्रथमाङ्कः अं निःशेषं करोति । तस्मात्तस्यैकभुजमपि निःशेषं करिष्यति। व, २. ज, ३. द, ५. ह 1