पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ल्पितम् । हअनिष्पत्तिर्ववनिष्पत्तिसमानास्तीति निश्चितम् | तस्मात् हं बं निःशेषं करिष्यति । है वं ततुल्यं निःशेषं करिष्यतीति कल्पि- तम् । पुनईअनिष्पत्तिः अतनिष्पत्तिसमानास्तीति कल्पितम् । तदा हः अं निःशेषं करिष्यति । इदमशुद्धम् | अस्मदिष्टं समीचीनम् || अथ त्रयोदशं क्षेत्रम् ॥ १३ ॥ रूपादयो यावन्तोऽङ्का एकनिष्पत्तौ पतन्ति तेषु यदि रूपाद्वितीयोऽङ्कः प्रथमो भवति तेषु मध्ये महदङ्कं तैर- विना कोsपि निःशेषं न करिष्यति । ज, १२५. द, ६२५. वृझ-- क- त-- यथा अबजदम् एकरूपनिष्पत्तौ कल्पितम् । अः प्रथमाङ्कः कल्पि- तः । तदा दं महदकम् अवर्ज हित्वा कोऽपि निःशेषे न करिष्यति । यदि करिष्यति तदा इः करिष्यतीति कल्पितम् । इः प्रथमाको न भविष्यति । यदि भविष्यति तदाऽसौ अं १. अ, ५. व २५. निःशेषं करिष्यति । इदमशुद्धम् | तस्मात् हः योगाङ्को भविष्यति । तं प्रथमाको इ- निःशेषं करिष्यति । स प्रथमाको आझिनो भविष्यति । असौ कं भविष्यतीति कल्पितम् | कं दं निःशेषं करि- ध्यति । तदा अमपि निःशेषं करिष्यति । इदमशुद्धम् | तस्मात्सोऽङ्कः अ एव भविष्यति नान्यः । कल्पितं च ह दं झतुल्यं निःशेषं करोति । तस्मात् अजघातो झहघातसमानो भविष्यति । अहनिष्पत्ति- संजनिष्पत्तितुल्या भविष्यति । अः हं निःशेषं करोति । तस्मात् झं जं निःशेषं करिष्यति । झंच अबजाद्भिन्नमस्ति । कुतः । यतो हः दं झतुल्यं निःशेषं करोति । हं च अवजाद्भिन्नमस्ति । पुनर्झः प्रथ- माको नास्तीति निश्चितम् । झम् अं विना कोऽपि निःशेषं न करोति । पुनर्झ: जं वतुल्यं निःशेषं करोतीति कल्पितम् । बं बं निःशेष करोतीति निश्चयः कार्यः । वम् अबाद्भिन्नमस्ति । प्रथमाको नास्ति । आद्भिन्नोऽङ्कस्तं निःशेषं न करिष्यति । कल्पितं वं वं ततुल्यं निःशेषं भा० ७