पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षड्विंशतितमं क्षेत्रम् ॥ २६ ॥ यौ घातफलाको सजातीयौ भवतस्तो द्वयोर्वर्गयोनि- उपत्तौ भवतः ! यथा अबौ घातफलाको सजातीयौ कल्पितौ । निष्पत्तौ भविष्यतः । एतौ द्वयोर्वर्गयो- अस्योपपत्तिः । एकाङ्को जसंज्ञकः अबयोर्मध्ये पतिष्यति । एते त्रयोsप्या एकरूपनिष्पत्तौ भविष्यन्ति ! यदि दहझास्त्रयो लध्वक्का अजवनिष्पत्तौ गृह्यन्ते तदा अवनिष्पत्तिर्दझवर्गयोनिष्पत्तिसमाना भविष्यति । इदमेवास्माकमिष्टम् || अ६.ज, १२, ब, २४ द. १. , २. झ, ४. अथ सप्तविंशतितमं क्षेत्रम् ॥ २७ ॥ यौ घनफलाङ्को सजातीयौ भवतस्तौ द्वयोर्घनयोर्निष्पत्तौ भविष्यतः | अस्योपपत्तिः । जदौ अवयोर्मध्ये पतितौ । एते चत्वार एकनिष्पत्तौ भविष्यन्ति । पुनर्यदि हझवताश्चत्वारोऽङ्का अजदबानां निष्पत्तौ लघवो गृ- अ, १६. ज, २४. द, ३६. ब, ५४. ह्यन्ते तदा अबनिष्पत्तिर्हतध- है, ८. झ, १२. व, १८. त, २७, 1 नयोर्निष्पत्त्या समाना भविष्यति । इदमेवास्माकमिष्टम् ॥ २७ ॥ श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्यै द्विजेन्द्रः श्रीमत्सग्राड् जगन्नाथ इति समभिधारूढितेन प्रणीते । अन्थेऽस्मिन्नामि रेखागणित इति सुकोणावचोधप्रदात- र्यध्यायोऽध्येतूमोहापह इह विरर्ति चाष्टमः संगतोऽभूत् ॥ ८ ॥ इति श्रीजगन्नाथसम्राविरचिते रेखागणिते अष्टमोऽध्यायः समाप्तः ॥ ८ ॥