पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ त्रयोविंशतितमं क्षेत्रम् ॥ २३ ॥ यो व घननिष्पत्तौ भविष्यतस्तयोर्मध्ये यद्यको घनो भवति तदा द्वितीयोऽपि घनो भविष्यति । यथा अवौ जदघनयोनिष्पत्तौ कल्पितौ । तयोर्यदि अं धनस्तदा बाsबोsपि धनो भविष्यति । अस्योपपत्तिः । जदौ नौ स्तः । अनयोर्मध्ये तथा छावको पतिष्यतो यथैते च- स्वारोऽङ्का एकनिष्पत्तौ भविष्यन्ति । एवं हि अक्षयो- ज, ६४. ६, २१६. र्मध्ये द्वावक तथा पतिष्यतो यथैतेऽपि चत्वारोऽङ्का अ, ८.२७. एकनिष्पत्तौ स्युः | अः घनोऽस्ति | तस्मात् वः घनो जातः । इदमेवास्माकमिष्टम् ॥ २३ ॥ अथ चतुर्विंशतितमं क्षेत्रम् ॥ २४ ॥ यावक द्वयोर्वर्गयोर्निष्पत्तौ भवतस्तदैतौ घातफलाङ्कौ सजातीयौ भवतः | यथा अबौ जदवर्गयोर्निष्पत्तौ कल्पितौ | अब सजातीयौ घात- फलाङ्कौ भविष्यतः । अ, १८. ब, ३२. अस्थोपपत्तिः । जदयोर्मध्ये तथैकाङ्कः पतिष्यति यथैते त्रयोऽप्ये- कनिष्पत्तौ भविष्यन्ति । एवम् अबमध्येऽपि । तस्मात् अब सजातीयौ घातफलाको भविष्यतः ॥ अथ पञ्चविंशतितमं क्षेत्रम् ॥ २५ ॥ यावका द्वयोर्धनयोर्निष्पत्तौ स्तस्तदा ताबको सजातीय- घनफलाङ्क भविष्यतः । अस्योपपत्तिः क्षेत्रन्यासश्च पूर्वोक्तवत् ज्ञेयः || १ भविष्यतः K. अ. १६. ब, ५४. ज, ८. ६, २७.