पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा अवजदाश्चत्वारोऽङ्का एकनिष्पत्तौ कल्पिताः । अः वनः कल्पितः । तदा दोऽपि घनो भविष्यति । अस्योपपत्तिः । हझवताश्चत्वारो लम्वका अबजदनिष्पत्तौ ग्राह्याः | तस्मात् हतो घनौ भविष्यतः । अभुजो लं है- सुजः कं तभुजो नं कल्पितः ! ॲ, ६४. ब ९६. ॐ १४४. द. ३१६. तदा हतनिष्पत्तिः अदनिष्पत्ति इझ १२. व, १८. त, २७. समानास्ति । हतौ च भिन्नाको क, २. , ३. स. ६. स्तः । तस्मात् हतौ अदौ निःशेषं करिष्यतः । यदि है वनः असंज्ञ- घनं निःशेषं करोति तदा कभुजो लभुजं निःशेषं करिष्यति । पुनः कल्पितं नः सं तथा निःशेषं करोति यथा का लं निःशेषं करोति । तस्मात् कलनिष्पत्तिर्नसनिष्पत्तेः समाना भविष्यति । कलघनयो- निष्पत्तिर्नसघनयोर्निष्पत्तिसमाना भविष्यति । कस्य घनो हं लवनः अं नघनः तम् | हअनिष्पत्तिस्तद निष्पत्तिसमानास्ति । तस्मात् दुः सघनो भविष्यति । इदमेबास्माकमिष्टम् || अथ द्वाविंशतितमं क्षेत्रम् ॥ २२ ॥ यावा वर्गद्वयनिष्पत्तों स्तस्तयोर्मध्ये यद्येकाको वर्गो भवति तदा द्वितीयाङ्गोऽपि वर्गो भविष्यति । यथा अबौ जदवर्गयोर्निष्पत्तौ कल्पितौ । यदि अः वर्गो भवति तदा बमपि वर्गो भविष्यति । अस्योपपत्तिः । जदौ वर्गो स्तः । अनयोर्मध्ये तथा एकाङ्कः पतिष्यति ययैतत्रयमेक- निष्पत्तौ भविष्यति । एवम् अबयोर्मध्ये एकाको भविष्यति । एते त्रयोsका एकनिष्पत्तौ पति- अ, ४. व्यन्ति । अः वर्गोऽस्ति । तस्मात् बः वर्गो भविष्यति । इदमेवास्मदिष्टम् ॥ १ इदमेवास्मदिष्टम् K. भा० ६ ज, १६. द, ३६,