पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा अवयोर्मध्ये जः कल्पितः । एते त्रयोऽपि एकनिष्पत्तौ क. ल्पिताः । पुनर्लध्वङ्कावस्यां निष्पत्तौ दहौ ग्रायौ । एतौ अजौ तुल्यं निःशेषं करिष्यतः । पुनर्द: अं झतुल्यं निःशेषं करोति । हः बं बतुल्यं निःशेषं करोतीत्यपि कल्पितम् । तस्मात् दझ- घातः अं भविष्यति । हवघातो बं भविष्यति । तस्मात् अबौ घातौ भविष्यतः | पुनरपि दवघातो जमस्ति । हझवातोऽपि जमस्ति । तस्मात् दहनिष्पत्तिर्झवनिष्पत्तिसमाना भविष्यति । तस्मात् अब सजातीयघातफले भविष्यतः । इदमेवास्माकमिष्टम् || स, ८. ज, १२. ब, १८. द, २. ह्, ३. झ, ४. व, ६. अथोनविंशतितमं क्षेत्रम् ॥ १९ ॥ द्वयोरयोर्मध्ये द्वावको पततः । यद्येते चत्वारोऽध्यङ्का एकनिष्पत्तौ भवन्ति तदा तौ द्वावको सजातीयघनफलाङ्कौ भविष्यतः । यथा अचयोर्मध्ये जदौ पतितौ । अजदबा एते चत्वारो यद्येक- निष्पत्तौ भवन्ति तदा अबौ सजातीयवनफलाको भविष्यतः । अस्योपपत्तिः । हझवायो लम्वका अजनिष्पत्तौ गृहीताः । तस्मात् हवौ सजा- तीयघातफलाको भविष्यतः । हस्य भुजौ कलौ कल्पितौ । वस्य भुजौ मनौ कल्पितौ । तस्मात् कमनिष्पत्तिर्लन निष्पत्तिसमाना अ, २४. ज, ७२. द. २१६. ब, ६४८. तं, २४. स, ७२. हृ, १. झ, ३. व, ९, क, १. ल, १. भ, ३.न, ३. भविष्यति । हझनिष्पत्तिसमानापि भविष्यति । ह्रझवम् अजदनिष्पत्ता- बस्ति । तस्मात् हझवम् अजदं तुल्यं निःशेषं करिष्यति । कल्पितं त तुल्यं निःशेषं करोति । एवं हि हझवा जदबनिष्पत्तौ सन्ति । त स्मात् हझवा जदबं तुल्यं निःशेषं करिष्यन्ति । कल्पितं च सतुल्यं