पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा अबावको कल्पितौ । लं रूपं कल्पितम् । अलयोर्मध्ये जदा- वावेकनिष्पत्ती पतितौ येथा लबयोर्मध्ये हझावकावेकनिष्पत्तौ क- ल्पितौ । तदा अबयोर्मध्येऽपि द्वावकावेकनिष्पत्तौ पतिष्यतः । अस्योपपत्तिः । लजयोर्निष्पत्तिर्जद निष्पत्तिसमानास्ति । लः जं जतुल्यं निःशेषयति । तदा जः दं जतुल्यं निःशेषं करिष्यति । त- स्मात् दं जस्य वर्गो भविष्यति । पुनर्लः जं तथा निःशेषं करोति यथा दः अं निःशेष करोति । तदा जद्घातः अं भविष्यति । एवं हि झः हवर्गो भविष्यति । इझघातो बं भविष्यति । जहघातश्च वमस्ति । तदा दवझा एकनिष्पत्तौ भविष्यन्ति | पुनर्जहौ वगुणितो कार्यो । फलं तं कं भवति । तस्मात् अतकबा एकनिष्पत्तौ भविष्यन्ति | कुतः | जं दवाभ्यां गुणितं फलं अं तं दवनिष्पत्तौ जातम् । जहनि - पत्तावपि जातम् । पुनर्जही वगुणितौ फलौ तकसंज्ञं तस्यामेव निष्पत्तौ जातम् । पुनर्हे वझगुणितं कं बं जातं वझनिष्पत्तौ जहनिष्पत्तावपि । इदमेबास्माकमिष्टम् || अ, ८. त, १२. क, १८. ब. २७. द, ४. व, ६. झ, ९० ज, २. हृ, ३. ल, १. अथैकादशं क्षेत्रम् ॥ ११ ॥ यौ द्वौ वर्गों स्तस्तयोर्मध्ये यदि कोऽप्यङ्कस्तादृशो भव- ति यथैकनिष्पत्तौ त्रयोऽङ्का भवन्ति तदा तयोर्वर्गयोर्निष्पत्ति- र्भुजयोर्निष्पत्तिवर्गो भवति । यथा अबौ वर्गों कल्पितौ । अनयोर्भुजौ जदौ कल्पितौ । जद- योर्धातः फलं हसंज्ञं भवति । तस्मात् अहनिष्प- त्तिर्जद निष्पत्तिसमाना भविष्यति । एवं हबनि- उपत्तिर्जद निष्पत्तिसमाना भविष्यति । तस्मात् अब- मध्ये हं पतितम् । तस्मादेकनिष्पत्तौ अहबा जाताः । अबनिष्पत्तिः १ तथा K. अ, ४. हृ, ६. ब . ज, २. द्, ३.