पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्योपपत्तिः । अजदबानां निष्पत्तौ वतकला लवडा गृहीताः । तस्मात् बलौ भिन्नौ भविष्यतः । अनयोर्निष्पत्तिः अबनिष्पत्तिसमानास्ति । हझनि- पत्तेः समानास्ति । तस्मात् एतौ द्वौ हझं तुल्यं निःशेषं करिष्यतः । पुनस्थाको मनौकल्पितौ यथा तं मं निःशेषं करिष्यति के लमपि निःशेषं करिष्यति । तस्मात् चतकलनिष्पत्तौ हमनझा जाताः । अज- दबानामपि निष्पत्तौ च जाताः । इदमेवारमाकमिष्टम् || अथ नवमं क्षेत्रम् ॥ ९ ॥ यो भिना तयोर्मध्वगा यावन्तोऽङ्का एकनिष्पत्तौ सन्ति तदा रूपतद्वयान्यतराइयोर्मध्ये तावन्त एवामा एक- निष्पत्तौ भविष्यन्ति । यथा अब द्वौ भिनाको कल्पितौ । अनयोर्मध्ये जदावौ क- ल्पितौ । एते सर्वे एकनिष्पत्तौ सन्ति । पुनर्हझौ लध्वौ अजनिष्पत्तौ गृहीतौ । पुनस्तस्यामेव निष्पत्तौ बतका लघवस्त्रयोऽङ्का गृहीताः । एवं लमनसास्तस्यामेव निष्पत्तौ गृहीताः | तस्मादेतेऽङ्का अजदबसमाना भविष्यन्ति । हं हेन गुणितं फलं वं जातम् । पुनर्हवघातो लं जातम् । तस्माद्रूपं हं निः- शेषं करिष्यति । हाङ्को वं निःशेष करि- ध्यति । वं लं तुर्ल्स निःशेषं करिष्यति । अमपि निःशेषं करिष्यति । तस्मात् रूपअमध्ये च हवो एकनिष्पत्ती द्वावको पतितौ । एवं रूपबयोर्मध्ये झकावशी एकनिष्पत्तौ पतितौ । इदमेवास्माकमिष्टम् || 1 अथ दशमं क्षेत्रम् ॥ १० ॥ अ, ८. ञ, १२.द, १८ ब, २७ हृ, २. झ, ३. च, ४. त, ६. क, , ल, ८. म, १२. न, १८.स, २७ अङ्कद्वयस्य प्रत्येकाङ्करूपयोर्मध्ये एकनिष्पत्तौ यावन्तोऽङ्का पतिष्यन्ति तदा तयोरङ्कयोर्मध्येऽपि तावन्त एवाझ एकनि- व्यत्तौ पतिष्यन्ति | भा० ५