पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदा झतो भिनाको भविष्यतः । झं च यदि रूपं नास्ति तदा झवनि- ष्पत्तिर्जदनिष्पत्तेः समानास्ति । पुनर्ज दं निःशेषं न करोति तस्मात् झं वं निःशेषं न करिष्यति । रूपं च सबै निःशेषं करोति । तं निःशेषं न करिष्यति । तस्मात् झतनिष्पत्तिर्जहनिष्पत्तिसमाना भविष्यति । इदमेवास्माकमिष्टम् || अथ सप्तमं क्षेत्रम् ॥ ७॥ यावन्तोऽङ्का एकनिष्पत्तौ भवन्ति आद्याकोऽन्त्याङ्क निःशेषं करोति तदा आद्याको द्वितीयाङ्कमपि निःशेषं करिष्यति । यथा अबजदं चत्वारोऽडा एकनिष्पत्तौ कल्पिताः । अं दं निःशेषयति तदा बमपि निःशेषयति । अ, २. ब, ४. ज, ८. द. १६. अस्योपपत्तिः । यदि नं निःशेषं न करिष्यति तदात्याकमपि निःशेषं न करि- ष्यति । इदमेबास्माकमिष्टम् ॥ अथाष्टमं क्षेत्रम् ॥ ८ ॥ यावन्तोऽङ्का एकनिष्पत्तावङ्कद्वयमध्यंगा भवन्ति तैयो निष्पत्तौ यो द्वावा अन्यौ भविष्यतस्तयोरन्तर्गतास्तावन्त एवाङ्कास्तनिष्पत्तौ भविष्यन्ति । यथा अबयोर्मध्ये जदावी पतितौ । एते चत्वारः अजनिष्पत्तौ जाताः । अबयोर्निष्पत्तौ हझाव- न्या कल्पितौ । अनयोर्मध्ये तथा द्वा पतिष्यतो यथैते चत्वारः अजनिष्पत्तौ भविष्यन्ति । १ ० मध्यमा K. ३ तन्निष्पत्तौ K. अ, २. ज, ४. द्, ८. ब, १६. व १. त, २. क, ४. ल, ह, ३. म ६. न, १२.झ, २४.