पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निःशेषं करिष्यति । हं छनिःशेषमासीत् तस्मात् कहाँ छं निःशेषं करिष्यतः । लः लध्वोऽस्ति यं कहौ निःशेषं करिष्यतः । तस्मात् लं छं निःशेषं करिष्यति । छं च लवकोऽस्ति । इदमशुद्धन् । तस्मा- नसलमा एवं लवडा भविष्यन्ति | इदमेवेष्टम् ॥ अथ पञ्चमं क्षेत्रम् ॥ ५॥ घातफलाङ्कस्य घातफलाङ्केन निष्पत्तिस्तद्भुजनिष्पत्यो घतो भविष्यति । यथा अघातफलाङ्कस्य जदौ भुजौ कल्पितौ बघातफलस्य हझौ भुजौ कल्पितौ । तस्मात् अबयोनि- व्यत्तिः जहदझनिष्पत्त्योर्धातो भविष्यति । अनयोर्निष्पत्त्योर्वतकं लध्वङ्का ग्रायाः। त- स्मात् जहनिष्पत्तिर्वतनिष्पत्तिसमाना भवि- ध्यति । दझनिष्पत्तिस्तकनिष्पत्तिसमानास्ति । अनयोर्निष्पयोर्घातो वकनिष्पत्तिरस्ति | दहघातो लः कल्पितः । तस्मात् वतनिष्पत्ति- तुल्या जहनिष्पत्तिः अलनिष्पत्तिसमाना भविष्यति । दझनिष्पत्ति- तुल्या तकनिष्पत्तिर्लबनिष्पत्तितुल्या भविष्यति । तस्मात् वकनिष्पत्ति- निष्पत्तिद्वयघातः अवनिष्पत्तिसमाना भविष्यति । इदमेवास्माकमिष्टम् ॥ अथ षष्ठं क्षेत्रम् ॥ ६ ॥ अ, ६. ब. २०. ल, १२. ज, २. द. ३. ह्, ४. झ, ५० च, ३. त, ६. कु, १०. यदि बहवोsङ्का एकनिष्पत्तौ भवन्ति तत्र यदि प्रथ- माको द्वितीयं निःशेषं न करोति तदा कोऽप्यङ्कोऽग्रे निःशेषं न करिष्यति । यथा अवजदहमेकनिष्पत्तौ कल्पितम् । अं बं निःशेषं न करोति । तस्मात् कोऽपि कमपि निःशेषं न करिष्यति । यदि जदहनि- प्पत्तौ झवता लध्वङ्का गृह्यन्ते १ ° निःशेषकमासीत् K, अ, १६. ब, २४. ज, ३६. द्, ५४. ह्, ८१ झ, ४. व, ६. त, ९.