पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थक्षेत्रम् ॥ ४ ॥ तत्र कल्पितबहुनिष्पत्तिषु लघूनामङ्कानामुत्पादनमिष्ट- यथा अबनिष्पत्तिजदनिष्पत्तिहझनिष्पत्तयः कल्पिताः । प्रत्येक- मङ्कद्वयमस्यां निष्पत्तौ लध्वकं भवति । अथ तं लध्वड उत्पाद्य यं बजौ निःशेषं करिष्यतः । तथैकोऽको वम् उत्पाद्यो यम् अं तथा निःशेषं करिष्यति यथा वं तं निःशेषं करोति । पुनर्दे के तथा निःशेषं करोति यथा जं तं निःशेषं करोति । पुनर्ल: लव्वक उत्पाधो यथा लं कहाँ निःशेष करिष्यतः | पुनर्नसौ लम्वको उत्पाद्यौ यौ बतौ तथा निःशेष कुरुतो यथा कं लं निःशेषयति । झं मं निःशेषं तथा करोति यथा हं लं निःशेषयति । तस्मात् नसलमअकास्तासु निष्पत्तिषु उत्पन्ना जाताः । अस्योपपत्तिः । भविष्यतः 1 अबो वतौ क्रमेण तुल्यं निःशेषं कुरुतः । बतौ नसो तुल्यं निःशेषं कुरुतः | तस्सात् नसौ अबनिष्पत्तौ जदौ तकौ तुल्यं निःशेषं कु- रुतः । पुनस्तकौ सलो नि:- शेषं कुरुतः । तस्मात् सलौ जदनिष्पत्तितुल्यौ जातौ । हझो लमो तुल्यं निःशेषं करिष्यतः । तस्मात् लमौ हझनिष्पत्तितुल्यौ भविष्यतः । तस्मात् नसलमा ल व्वा अस्यां निष्पत्तौ जाताः । यदि लध्वका एते न भवन्ति तस्मात् गफछखा लध्वङ्काः कल्पिताः । तस्मात् अबौ गफौ तुल्यनिष्पत्तौ भवि- व्यतः । पुनरबौ लव अस्यां निष्पत्तौ स्तः | तस्मादेतौ गर्फ निः- शेषं करिष्यतः । अनेनैव प्रकारेण जदौ फछौं निःशेष कुरुतः | ह्झौ छखौ निःशेषं कुरुतः । तस्मात् बजौ फं निःशेषं करिष्यतः | तं लम्वङ्कं बजौ निःशेषं करिष्यतः | तस्मात्तं फं निःशेषं करिष्यति । पुनस्तकनिष्पत्तिः फछनिष्पत्तितुल्या भविष्यति । तस्मात् कं. अ, २. ब, ५. ज, ३. द. ४. ह, ५. झ, ६. व, ६. त, १५. क, २०, ऌ, २०. म, २४. न, ६. स, १५. न, ६- स, १५. , २०. म, २४. गफ छ-ख-