पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ जदनिष्पत्त्या तुल्या भविष्यति । बम् अवाभ्यां गुणितं फलं दहसंज्ञं जातम् । तस्माद् दहनि- अ, २. ब, ३. व्यत्तिः अवनिष्पत्तितुल्या भविष्यति । तस्मा- अ,८.व,१२.त,१८.क२७. देतत्रयमेकनिष्पत्तौ भविष्यति । पुनर् अम् एत- त्रयगुणितं झवतं निष्पन्नं तदप्येकनिष्पत्तौ जातम् । हगुणितम् अव फलं तकसंज्ञं जातम् । इदमपि पूर्वनिष्पत्तौ जातम् । तस्माच्चत्वा- रोऽङ्का एकस्यामेब निष्पत्तौ जाताः । एते लम्वका ये अस्यां निष्पत्तौ जाताः । कुतः । अबयोभिन्नत्वात् । जहाँ ऐतेषां वर्गों झको घनौ त्रयाणामानामाद्यन्तौ चतुर्णामप्याद्यन्तौ भिन्न भिन्नौ पतितौ । इदमेबास्माकमिष्टम् || अनेन क्षेत्रेणेदं सिद्धम् | ये लघवस्त्रयोऽङ्का एकनिष्पत्तौ भवन्ति तेषामाद्यन्तौ वर्गों भवतः । ये लघवश्चत्वारोका एकनिष्पत्तौ भवन्ति तेषामाद्यन्तौ धनौ भवतः ॥ अथ तृतीय क्षेत्रम् ॥ ३ ॥ यावन्तो लवडा एकनिष्पत्तो भवन्ति तेषामाद्यन्तौ भिन्नौ भवतः ! यथा अबजदा लव्वाश्चत्वार एकनिष्पत्तौ कल्पिताः । तत्र अदौ मिन्नौ भ॑वतः । अस्योपपत्तिः । अ, ८. ब, १२. ज, १८. द, २७. ह, २. झ ३० अस्यां निष्पत्तौ झौ लध्वौ च ४. ६ क, ९. गृहीतौ । पुनर्वतकास्त्रयोऽङ्का लघयो छ, ८. म, १२, न, १८. स, १७, गृहीताः । पुनर्लमनसाश्चत्वारो लध्वङ्कास्तस्यामेव निष्पत्तौ गृहीताः । तस्मादेते अबजदतुल्या भविष्यन्ति । लसौ भिन्नौ स्तः । अदावपि भिन्नौ भविष्यतः । इदमेवास्माकमिष्टम् ॥ ? अं बं K. २ K. एते (एतौ ? or एतयो. १ ) ३ भविष्यतः K..