पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ अथाष्टमोऽध्यायः प्रारभ्यते ॥ ८ ॥ || तत्र पञ्चविंशतिक्षेत्राणि सन्ति । अथ प्रथमं क्षेत्रम् ॥ १ ॥ यावन्तोऽङ्का एकनिष्पत्तौ भवन्ति तेषामाद्यन्तौ भि नाड़ौ चेद्भवतस्तदा तस्यां निष्पत्तौ तान् विनाऽन्ये लध्वा न भविष्यन्ति । यथा एकस्यां निष्पत्तौ अवजदा लम्वकाः कल्पिताः । अदौ मिथो भिन्नौ कल्पितौ | तस्मादस्यां निष्पत्तावेते लघ्वकाः सन्ति । अस्योपपत्तिः । अ.८. ब, १२. ज, १८.६,२७. यद्येते लवका अस्यां निष्पत्तौ न भवन्ति तदा तस्यां निष्पत्तौ तेभ्यो लघवोऽन्येऽङ्का हझवताः कल्पिताः । तस्मात् अदनिष्पत्तिर्हतनिष्पत्तिसमाना भ विष्यति । अदौ यौ भिन्नाकौ तावस्यांनि- झ- पत्तौ लध्वनौ भविष्यतः । यावन्तोऽङ्का अस्यां निष्पत्तौ भवन्ति तान् अदावेव निःशेषं करिष्यतः | तस्मात् अं हं निःशेषं करिष्यति । अं हादधिकमस्ति | इदमेवामाकमिष्टम् ॥ अथ द्वितीय क्षेत्रम् ॥ २ ॥ च --- एकनिष्पत्तौ ये लध्वका भवन्ति तेषामुत्पादनमिष्टमस्ति । यथा अबनिष्पत्तौ चतुर्णां लध्वङ्कानामुत्पादनमिष्टमस्ति । अस्यां निष्पत्तौ अबौ लव कल्पितौ । अवर्गः कार्यः | पुनर् अबघातः कार्यः । पुनर्बवर्गः कार्यः । फलानां च जदहसंज्ञा कार्या । पुनरेत- त्रयेण अं गुणनीयम् | बहघातश्च कार्यः । एतेषां फलानि झवत- कानि कल्पितानि | अस्योपपत्तिः । अम् अबाभ्यां गुणितं फलं जं दमुत्पन्नम् । तदा अबनिष्पत्तिः