पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अब हमपि निःशेषं करिष्यतः । जाङ्कोsपि हूँ निःशेषं करिष्यति । तस्मात् हाङ्कोऽपि अबजैर्नि:- शेषो भवति । अयं हाङ्कः कुतो लघुस्तत्र युक्तिः । यद्ययं लघुर्न भवति तदा झाको लघुः कल्पितः । एनम् अबजा निःशेषं कुर्वन्ति तस्मात् अबावपि निःशेषं कुरुतः । दाङ्कोsपि निःशेषं करिष्यति । जाकोsपि निःशेष करोति । तस्मात् जदावपि निःशेषं करिष्यतः । तस्मात् हाकोऽपि निःशेषं करिष्यति ।हाको झादधिकः । इदमशुद्धम् । तस्मादिष्टमस्माकं समीचीनम् ॥ अ.. ज.... इ... झ अथ सप्तत्रिंशत्तमं क्षेत्रम् || ३७ ॥ यमङ्कं यः कश्चनाङ्कः निःशेषं करोति तत्र लब्धिस्तन्नास- कांशो भवति । यथा अंबाको निःशेषं करोति । यावद्वारं बाको ॲ निःशेष करोति तावद्वारं रूपं जाङ्कं निःशेषं करोतीति क ल्पितम् । तस्मात् यावद्वारं जम् अं निःशेषं करोति तावद्वारं रूपं बाई निःशेषं करिष्यति । तस्साद्रूपं ज.... बस्य सौंऽशो भविष्यति योंऽशो जम् अअङ्कस्यास्ति । te रूपं बस्य बाङ्कनामकोंडशो जातः । तदा जम् अअङ्कस्य सोंडशो जातः । इदमेबामाकमिष्टम् ॥ अथाष्टत्रिंशत्तमं क्षेत्रम् ॥ ३८ ॥ यस्याङ्कस्यांशो यन्नामको भवति तन्नामाङ्कस्तमई निःशेष करिष्यति । यथा अभङ्कस्य बमंशोऽस्ति रूपं जस्य अ स एवांशोऽस्तीति कल्पितम् । तस्मात् बं जनामकं ज भविष्यति । रूपं जाङ्कं तथा निःशेषं करोति यथा १ भविष्यति K. वास्मंदिष्टम् K. ..