पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्योपपत्तिः । यदि वताको हझं निःशेषं न करोति तस्मिन् कझमवशिष्टं कल्पि- तम् । कक्षं वताच्यूनमवशिष्टम् | पुनर अवजदौ हकं निःशेषं कुरुतः । अ.. व ज... द कुतः । वत्तनिःशेषकरणात् | वतेन हकस्यापि निःशेषकरणाच | पुनर् अबजदौ हझं निःशेष कुरुतः । तस्मात् कझमपि निःशेषं करिष्यतः । वर्त व......त लघ्वकम् अबजदौ निःशेषं चक्रतुः । वतं कझा- दधिकमस्ति | इदमशुद्धम् | अस्मदिष्टमेव समीचीनम् ॥ हृ.....क..झ अथ पट्त्रिंशत्तमं क्षेत्रम् ॥ ३६ || तादृशो लध्वङ्क: कल्पनीयो यं द्वाभ्यामधिका अड्डा नि:- शेषं कुर्वन्ति । यथा अबजात्रयोऽङ्काः कल्पिताः । लध्वङ्कस्तु दं कल्पितः । अमुम् अबौ निःशेषं कुरुतः | यदि जाकोऽपि दं निःशेषं करोति तदायमेव लघ्वङ्कः सिद्धस्त्रिभिरकैरपि निःशेषो भवति । अत्रोपपत्तिः प्रकटैव । यदि दाङ्को लघुर्न भवति अ... तस्मादन्यो लवको हः कल्पितः । अनुम् अबौ निः- ब.... शेषं करिष्यतः । तस्मात् हं दाडोऽपि निःशेषं करि- व्यति । दं हाङ्कादधिकमस्ति | इदमशुद्धम् | द्द यदि आाको दं निःशेषं न करोति तदा पुनर्लध्वको निष्पादनीयो यं जदौ निःशेषं कुरुतः । सोऽङ्कः हं कल्पितः । अयं लध्वड्डो जातः । एनम् अबजदा निःशेषं कुर्वन्ति । अस्योपपत्तिः । यस्मात् अबौ दं निःशेषं कुरुतो दाड़ों हं निःशेषं करोति । तस्मात् भा० ४