पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ अ...... ब......... कृ यदि न भवन्ति तदा तकलं तस्यां निष्पत्तौ ल ध्वका भविष्यन्ति । तः अं कः बं लं जं मतुल्यं निःशेषं करोतीति कल्पितम् । तस्मात् मतधातः ज........ अं भविष्यति । दहघातः अमस्ति । तस्मात् हत- निष्पत्तिर्मदनिष्पत्तिसमाना भविष्यति । हं च ताद- धिक्रमस्ति । तस्मात् मं दादधिकं भविष्यति । अबजं निःशेष करिष्यति । पूर्वमेतेषां निःशेषको बृहदको ल- दं कल्पितः । इदमशुद्धम् । तस्मात् हं झं वं विना- ऽन्ये लध्वका अस्यां निष्पत्तौ न भविष्यन्ति । इदमेवास्माकमिष्टम् || अथ चतुस्त्रिंशत्तमं क्षेत्रम् ॥ ३४ ॥ तत्र द्वाभ्यामङ्काभ्यां यो लवको निःशेषको भवति तदु- त्पादनं चिकीर्षितमस्ति । स- यथा अं बम् अङ्कद्वयं कल्पितम् । यद्येतयोर्मध्ये लघ्वको महदङ्कं निःशेषं करोति तदा महदक एवेष्टः ! यदि न करोत्युभौ च मिथो भिन्नौ भवतस्तदा ञं बगुणितं कार्यम् । तदा घातफलं जमिष्टं भविष्यति । अस्योपपत्तिः । जं अंं प्रत्येकं निःशेषं करोतीति प्रकटमेवास्ति । यद्यन्यो लध्वको भवति तद् दं कल्पितम् । अबौ हतुत्यं झतुल्यमेनं निःशेषं करिष्यतः । तस्मात् अहवातो दं भविष्यति । तथा बझघातोऽपि दं भविष्यति । तस्मात् अवनि- ष्पत्तिर्झहनिष्पत्तिसमाना भविष्यति । अवौ ह- तथा लवकौ स्तो यथाऽस्यां निष्पत्तावन्यौ ल- द- घ्वकौ न भविष्यतः | तस्मात् अं झं निःशेषं करिष्यति । बं हं निःशेष करिष्यति । पुनर्बम् अज्ञाभ्यां गुणितं जं दं जातम् । तस्मात् अझनि- १ निःशेषो K. २ D. inserts तदा,