पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० अथाष्टाविंशतितमं क्षेत्रम् ॥ २८ ॥ यावी भिन्नौ भवतस्तयोर्योगोऽपि प्रत्येकाशिन्नो भवि व्यति । यदि योग: प्रत्येकाद्भिन्नो भविष्यति तदा तदङ्कयो- गयोरन्तरमपि भिन्नं भविष्यति । यथा अबबजौ मिन्ना तौ । तस्मात् अ.....ब....अ अजम् अबादिन्नं भविष्यति । अस्योपपत्तिः । यदि अजम् अबाद्भिन्नं न भवति तदोभयोरपवर्तनं दं कल्पितम् । एतत् दं बजस्याप्यपवर्तनं करिष्यति । तस्मात् अवबजौ अभिन्नौ भवतः । इदमशुद्धम् ॥ अनेनैव प्रकारेण अर्ज बजाद्भिन्नं भविष्यति । पुनरपि अजअबौ भिन्नौ कल्पितौ तस्मात् अबवजावपि भिन्नौ भविष्यतः | अस्योपपत्तिः । यदि अबबजो भिन्नौ न भवतस्तदोभयोरपवर्तनं दं कल्पितम् | तदा दम् अजस्याप्यपवर्तनं करिष्यति । तस्मात् अजअबौ मिलितौ भविष्यतः । इदमशुद्धम् । अस्मदिष्टमेव समीचीनम् ॥ पुनः प्रकारान्तरम् ॥ यदि अबबजौ मिलितौ कल्पितौ तदा अजबजावपि मिलि- ताकौ भविष्यतः । यदि अजबजौ मिलिताको न भ अ..... व...ज वतस्तदानयो रूपं विना कोऽप्यपवर्तको न भविष्यति । अबमपि रूपं विना न कोध्यपवर्तयति । तस्माद् अबबजौ भिन्नौ भाषे- ध्यतः । इदमशुद्धम् ॥