पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा ॐ बमद्वयं कल्पितं तथा जदमन्याङ्कद्वयं कल्पितम् । प्रत्येकं अ... ब..... अं वं जदाभ्यां भिन्नमस्ति । अबयोर्घातो हं क ल्पितः । जदयोर्घातो झं कल्पितः । तस्मात् ह्झा- ह...... बपि मिथो भिन्नौ भविष्यतः । अस्योपपत्तिः । ....... यतः अं बं प्रत्येकं जाद्भिन्नमस्ति । तस्मात् हमपि जाद्भिन्नं भवि- ष्यति । पुनर् अं नं प्रत्येकं दाद्भिन्नमस्ति । तस्मात् हमपि दाद्भिन्नं भवि- व्यति । तस्मात् जं दं प्रत्येकं हाद्भिन्नं भविष्यति । तस्मात् झमपि हा- द्भिन्नं भविष्यति । इदमस्माकमिष्टम् || झ........ अथ सप्तविंशतितमं क्षेत्रम् ॥ २७ ॥ यावको भिन्नौ भवतस्तयोर्वर्गावपि भिन्नो भविष्यतः । एवं तयोर्धनावपि भिन्नौ भवतः । यथा अवौ मिनाक कल्पितौ । अनयोर्वर्गो जदौ कल्पितौ । हझौ च घनौ कल्पितौ । तस्मादनयोग जदौ मिथो भिन्नो भवि- व्यतः । हझौ घनावपि मिथो भिन्नौ भविष्यतः । अस्योपपत्तिः । अ.. अबौ मिथो भिन्नौ स्तः । तस्मात् प्रत्येकस्य वर्गोऽपि द्वितीयाद्भिन्नो भविष्यति । तस्मात् अं दाद्भिनं भ विष्यति । अवर्गो जं दाद्भिनं भ- विष्यति । प्रत्येकम् अं जं बदाभ्यां भिन्नमस्ति । तस्मात् अजघातो हम ह... स्ति बदघातो झमस्ति हझावपि झ.. मिथो भिन्नौ भविष्यतः । इदमेबास्माकमिष्टम् ॥ इदमेवा० K.