पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ कल्पिती । अबयोर्घातो दं कल्पितः । तस्मा यथा दयं दाङ्को जाद्भिन्नो भविष्यति । अस्योपपत्तिः । यदि दजावकौ भिन्नौ न भवतस्तदा द्वयोरपवर्तनाको हं कल्पितः । हाको दाई झतुल्यं निःशेषं करिष्यतीति कल्पितः || तस्मात् हझघातो दं भविष्यति । अं बेन गुणितं दं ब... जातमस्ति । तस्मात् हअनिष्पत्तिर्बझनिष्पत्तितुल्या द...... भविष्यति । हं जंनिःशेषं करोति । तस्मात् है भिन्नाकौ भविष्यतः । तस्मात् हं अं लघू जातौ । अस्यां निष्पत्तावन्यौ लध्वमौ न भवतः । एतावको बझौ निःशेषो करि- ध्यतः | तस्मात् हं वं निःशेषं करिष्यति । जं निःशेषं करोति । तस्मात् बजौ मिलिताडौ जातौ । कल्पितौ च भिन्नाको | इदमशुद्धम् ॥ तस्मा- दस्मदिष्टं समीचीनम् | अथ पञ्चविंशतितमं क्षेत्रम् ॥ २५ ॥ यद्येकाको द्वितीयाङ्काद्भित्रो भवति तदा तस्य वर्गोऽपि द्वितीयाङ्कादिनो भविष्यति । यथा अं बाद्भिन्नं कल्पितम् । जम् अअङ्कस्य वर्गः कल्पितः । तस्मात् जं बाद्भिनं भविष्यति । अस्योपपत्तिः । अतुल्यौ कल्पितौ । तसात् अं दं च बाद्भिन्नं भविष्यति । अअङ्कदअङ्कयोर्घाततुल्यं जमस्ति । तस्मात् जाङ्कोऽपि बाद्भिन्नो भविष्यति । इदमेवामाक मिष्टम् ॥ व... ज.... अथ षड्विंशतितमं क्षेत्रम् ॥ २६ ॥ यदि द्वावङ्कावन्याभ्यामङ्काभ्यां प्रत्येकं भिनौ भवत- स्तदाऽऽद्याङ्कद्वयघातोऽन्यद्वयाङ्कघाताद्भित्रो भवति ।