पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वाविंशतितमं क्षेत्रम् ॥ २२ ॥ भिन्नाङ्कावल्पौस्तस्तनिष्पत्तावन्यावल्पावो न भविष्यतः। यथा अबौ द्वौ भिन्नाङ्कावल्पौ कल्पितौ । एतन्निष्पत्तावन्यावङ्का- वल्पौ न भविष्यतः । यदि अन्यावको एतन्निष्पत्तावपौ स्यातां तदा जदौ कल्पितौ । तस्मात् जं अं हृतुल्यं निः- शेषं करिष्यति । दं बं हतुल्यं निःशेषं करिष्यति । हूं ज अं जतुल्यं निःशेषं करिष्यति । हं बं दतुल्यं निःशेषं क रिष्यति । तस्मात् अब मिलता जातौ । पूर्व क ल्पितौ तु मिन्ना | इदं बाधितम् । अस्मदिष्टमेव समीचीनम् || 37 ब द ह- ... अथ त्रयोविंशतितमं क्षेत्रम् ॥ २३ ॥ द्वयोर्भिन्नाङ्कयोरेकमङ्मन्यस्तृतीयोऽङ्गो निःशेषं करोति चेत्तदा तृतीयोऽङ्गो द्वितीयाङ्केन सार्क भिन्नो भविष्यति । यथा अब द्वौ मिनाको कल्पितौ । जं तृतीयाको यथा अं निः- शेषं करिष्यति तथा कल्पितः । तदा जवाको भिन्नौ भ अ विष्यंतः । व अस्योपपत्तिः । यदि जबral भिनौ न भविष्यतः तदोभयोरपवर्त- नार्थ दं कल्पितः । तस्मात् दं जं निःशेषं करिष्यति । जं अं निःशेषं करोति । तस्मात् दं अं निःशेषं करिष्यति । दं बमपि निःशेषं करोति । तस्मात् अबौ मिलिताको जातौ । कल्पितौ भिन्नाकौ । इत्यशुद्धम् । तस्मादस्मदिष्टं समीचीनम् || अथ चतुर्विंशतितमं क्षेत्रम् ॥ २४ ॥ यौ द्वावको तृतीयाङ्गाद्भिनौ स्तस्तयोर्घातोऽपि तस्मा- तृतीयाङ्काद्भिन्नो भवति । १ जं बाहाद्भित्रो भविष्यति K. भा० ३