पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा जं अगुणितं घातो दं कल्पितः । पुनर्ज बेन गुणितं घा- तश्च हं कल्पितः । तस्माद् अवनिष्पत्तिर्दहनिष्पत्ति- तुल्या भविष्यति । अस्योपपत्तिः । द

      • POR ..

यतो जम् अगुणितं दं जातम् | अं जगुणितं द्द तदापि दें भविष्यति । एवं हि जं बगुणितं हं जातम् । वं जगुणितं तदापि हं भविष्यति । तस्मात् दहनिष्पत्तिः अवनिष्पत्तितुल्या भविष्यति । इदमेवास्माकमिष्टम् ॥ ब अर्थकोनविंशतितमं क्षेत्रम् ॥ १९ ॥ यत्र तथा चत्वारोऽङ्का भवन्ति येषु प्रथमद्वितीययोर्निष्प- विस्तृतीय चतुर्थयोर्निष्पत्तिसमाना भवति । तदा प्रथम- चतुर्थधातो द्वितीयतृतीयघाततुल्यो भविष्यति । यदि चत्वा- रोऽङ्का भवन्ति तत्र प्रथमचतुर्थयोर्घातो द्वितीयतृतीयघात- तुल्यश्चेद्भवति तदा प्रथम द्वितीयनिष्पत्तिस्तृतीयचतुर्थनि- व्पत्तिसमाना भविष्यति । यथा अबजदचत्वारोऽङ्काः सन्ति तत्र अवनिष्पत्तिर्जदनिष्पत्ति- तुल्यास्ति । तस्माद् अदघातो बजघातसमानो भविष्यति । अस्योपपत्तिः । अम् दगुणितं घातश्च हँ कल्पितः । बॅ जेन गुणितं घातो झं क ल्पितः । पुनर् अजघातश्च वं कल्पितः । त- अ... ब .... द .. सादू अं जदाभ्यां गुणितं घातः वं हं जातः । तस्मात् जदनिष्पत्तिर्वहनिष्पत्त्या तुल्या भवि- ज.... ध्यति । पुनर् अं वं जगुणितं वं झं घातः क- ल्पितः । तस्माद् अवनिष्पत्तिर्वझनिष्पत्तिस माना भविष्यति । अवनिष्पत्तिर्जदनिष्पत्ति- हृ १ अथोनविं० K. व AUS ... ... ... ...