पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्योपपत्तिः । द...... रूप बं निःशेषं तथा करोति यथा अं जं निःशेषयति । यतः अं बगुणितं जं कल्पितम् । पुनरेकम् अं तथा निःशेषं करोति यथा वं दं निःशेषयति । यतो बं अगुणितं दं कल्पितम् | यदि व्यत्यासः क्रियते तदैकं बं तथा निः शेषं करिष्यति यथा अं दं निःशेषं करोति । एकं बं निःशेषमकरोत् यथा अं जं निःशेषमकरोत् । तस्माद् अं यावद्वारं जं निःशेष करोति तावद्वारमेव दं निःशेषं करिष्यति । तस्माद् जं दं तुल्यं जातम् । इद- मेवास्माकमिष्टम् ॥ अ.. व...

अथ सप्तदर्श क्षेत्रम् ॥ १७ ॥ यत्राङ्कद्वयं तृतीयाङ्केन गुण्यते तयोर्घातयोर्निष्पत्तिस्तद- कद्धयनिष्पत्तिर्भविष्यति । यथा र्ब अगुणितं दघातः कल्पितः । पुनर्ज अगुणितं हृघातः कल्पितः । दहनिष्पत्तिर्बजनिष्पत्तितुल्या जाता | अस्योपपत्तिः । ब एकम् अं तावद्वारं निःशेषं करोति यावद्वारं वं दं निःशेषं करोति । एवं हि एकम् अं तावद्वारं निःशेषं करोति यावद्वारं जं हं निःशेषं करोति । तस्माद् बंदं तावद्वारं निः- शेषं करिष्यति याबद्वारं जं हूँ निःशेषं करोति । ज... तस्माद् बदनिष्पत्तिर्जहनिष्पत्तितुल्या भविष्यति । द यदि व्यत्यासः क्रियते तदा बजनिष्पत्तिर्दहनिष्पत्ति- समाना भविष्यति । इदमेवास्माकमिष्टम् || हृ A ... अथाष्टादर्श क्षेत्रम् ॥ १८ ॥ योऽङ्कः अङ्कइयेन पृथक् गुण्यते तदा तयोर्द्वयोरङ्कयोर्नि- व्यत्तिस्तव्यनिष्पत्तिसमाना भविष्यति । १ एकं K.