पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वादशं क्षेत्रम् ॥ १२ ॥ यावन्तोऽङ्का एकनिष्पत्तौ भवन्ति तेषां मध्ये प्रथमाइयो गस्य द्वितीयायोगेन सैव निष्पत्तिर्भविष्यति । यथा अवयोनिष्पत्तिर्जदयोर्निष्पत्तितुल्या कल्पिता | तस्मात् अज- योगस्य वदयोगेन निष्पत्तिः अवनिष्पत्तितुल्या भविष्यति । अस्योपपत्तिः । योऽशो वा यावदंशा अं बस्यास्ति स एवांशो वा यावदंशा जे द स्यास्ति । यदि योगः क्रियते तदा अर्ज अ.. अ..... बदस्य स एवांशो वा यावदंशो भविष्यति ब ... यथा अं बस्यास्ति । तस्मात् अजयोगबद- योगयोर्निध्पत्तिः अबडल्या भविष्यति । इदमेवास्माकमिष्टम् || अथ त्रयोदशं क्षेत्रम् ॥ १३ ॥ यदि चतुर्णामङ्कानां मध्ये प्रथमद्वितीययोनिष्पत्तिस्तु- तीयचतुर्थयोर्निष्पत्तितुल्या भवति । तयोर्यंदि विनिमयः क्रियते प्रथमतृतीययोनिष्पत्तिद्वितीयचतुर्थयोनिष्पत्तितुल्या भविष्यति । यथा अबनिष्पत्तिर्जदनिष्पचितुल्या कल्पिता । तदा अजनिष्प- तिर्बदनिष्पत्तितुल्या भविष्यति । अस्योपपत्तिः । न्यु अ बस्य स एवांशो वा यावदंशोऽस्ति ज द यो जं दस्यास्ति । यदाऽनयोर्व्यत्यासः क्रियते तदा अं जस्य स एवांशो वा यावदंशो भवति यो बं दस्यास्ति । त स्मात् अजयोर्निष्पत्तिर्बदनिष्पत्तितुल्या भविष्यति । इदमेवास्माकमिटम् ॥