पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा अबं यावदंशा जदस्यास्ति हझं तावन्त एव यावदंशा वतस्यास्तीति । तस्मात् अब इझस्य स एवांशो भविष्यति अथवा तथा था- बढ़ंशा भविष्यन्ति यथा जदं वतस्यास्ति ।

अस्योपपत्तिः ।

अबस्य कचिह्नोपरि जदांशतुल्या विभागाः कार्याः | हझस्य ल- चिहे वतांशतुल्या विभागाः कार्याः । प्रत्येकम् अकं कवं प्रत्येकं हलल- झयोः स एवांशो भविष्यति वा तथा यावदंशा भविष्यन्ति यथा अब ह्झ- स्यास्ति । यथा जदं वतस्यास्ति । व तस्मात् अब हझस्य स एवांशो भविष्यति अथवा तथा यावदंशा भविष्यन्ति यथा जदं वत्तस्यास्ति । इदमेवास्माकमिष्टम् ॥

अथैकादशं क्षेत्रम् ॥ ११ ॥

अ. क. ब त यद्यङ्कद्वयमध्येऽङ्कद्वयमेकनिष्पत्तिरूपं शोध्यते तदा शेषे तन्निष्पत्तिरूपे भविष्यतः । १ ०शो भविष्यति K. भा० २ यथा अवजदयोर्मध्ये अहजझे शोध्येते । अबजदयोर्निष्पत्तिः अहजझतुल्या कल्पिता । तदा हबझदयोर्निष्पत्तिरेतन्निष्पत्तितुल्यैव भविष्यति ।

अस्योपपत्तिः ।

यतः अब अदस्य स एवांशो वा यावदंशोऽस्ति यः अहं जझ- स्यास्ति । तस्मात् शेषं हवं झदस्य स एवांशो अ... द्द .. व वा यावदंशो भविष्यति । तस्मात् अनयोर्ति- ज उपत्तिः सैव निष्पत्तिर्भविष्यति । इदमेवास्माकमिष्टम् ॥