पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वमं अलतुल्यं कल्पयेत् । तस्माद् मकं शेषं झदस्य सोंऽशो भविष्यति यडशो वकं अदस्यास्ति । एवं लहतुल्यं तन्नं कल्पितम् | कनं शेषं झदस्य स एव भविष्यति तकं जदस्य योऽस्ति । अहतुल्यवसतने जझस्यांशौ भवतस्तथा हबतुल्यमनं झदस्यांशो भविष्यति । इदमेवा- स्माकमिष्टम् ॥ अथ नवमं क्षेत्रम् ॥ ९ ॥ यद्यङ्कद्वयभिष्टाङ्कद्वयस्य तुल्यांशं भवति वा यावदंशतुल्यं भवति तदांशोऽपि अंशस्य स एवांशो भवति य इष्टाङ्क इष्टा- स्यांशो भवति । यथा अब जदस्यांशोऽस्ति हझं वतस्य स एवांशोऽस्ति । तस्मात् अवं हझस्य स एवांशो भविष्यति वा यावदंशा भविष्यन्ति यो जदं वतस्यास्ति । अस्योपपत्तिः । यदि जदस्य कचिह्नोपरि अबतुल्यविभागः क्रियते । वतस्य लचिह्नोपरि हझतुल्यो विभागः क्रियते तदा जर्क वलस्य सोंऽशो भवति अ- थवा यावदंशो भवति यथा अब ह्झ- स्वास्ति । तस्मात् जदं वतस्य स ए- व..... ल..त वांशो भविष्यति अथवा यावदंशो भविष्यति । इदमेवास्माकमिष्टम् || अथ दशमं क्षेत्रम् ॥ १० ॥ अ.... ब ज....क...द यङ्कद्वयं अभीष्टाङ्कद्वयस्य गुणगुणितांशतुल्यं भवति तयोर्यदि विनिमयः क्रियते तदा यावदंशा यावदंशानां स एवांशो भवति । अथवा यावदंशास्तथा भविष्यन्ति यथैको द्वितीयस्य | १ जझस्य यथा भवतस्तथा &c. K.