पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वझजदे तुल्ये भविष्यतः । अझउभयोः शोभ्यते । तदा बज्रं झद- समानमवशिष्यते । तस्मात् हवं झदस्य स एवांशो भविष्यति । इदमेवास्माकमिष्टम् ॥ प्रकारान्तरम् ॥ यदि हवं झदस्य स एवांशो न भवति तदा कल्पितं हवं झतस्य स एवांशोऽस्ति । तस्मात् अब जतस्य अ... ह. ब स एवांशो भविष्यति । अब जदस्यापि वजे …………………… झ... त. द स एवांश आसीत् । तस्मात् जदजते समाने भविष्यतः । इदमशुद्धम् ॥ असदिष्टमेव समीचीनम् ॥ अथाष्टमं क्षेत्रम् ॥ ८॥ तथा राशिद्वयं चेद्भवति यथैकराशिद्वितीय राशेर्यावदं- शो भवति । अनयोर्मध्ये तथा राशिद्वयं शोध्यं तत्रैकराशि- द्वितीयराशेर्यावदेशो भवति । तदा शेषं शेषस्य तादृज् याव- दंशो भविष्यति । यथा अब जदस्य यावन्तोऽशा भवन्ति तावन्त एव अहं जझ- स्यांशा यदि भवन्ति तदा हब झदस्य तावन्त एवांशा अवशिष्टा भविष्यन्ति । अस्योपपत्तिः । वतं अबतुल्यं कार्यम् । इदं जदांशानुसारेण कचिह्ने विभक्तं कार्यम् । अहं लचिह्ने जझांशानु- अ............ इ .... ब सारेण विभक्तं कार्यम् । तदा या ज.... ....झ......द वन्तौ वककतौ तावन्तौ अल व म.. क .. न .…….…. त लहौ भविष्यतः । वकं जदस्यांशस्तथास्ति यथा अलं जझस्यांशो- ऽस्ति | जदं जझादधिकमस्ति । तस्माद् वर्क अलाधिकं भविष्यति । १ 'नुकारेण D.