पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा बझं धनहस्तः कल्पितः । अझ- झजअजअहजहझहरेखाः संयोज्याः । तस्मात् अजझहमस्माकमिष्टं भविष्यति । कुतः । अस्य भुजा घनहस्तभुजानां कर्णा भविष्यन्ति । इदमिष्टम् ॥ अथ तृतीयं क्षेत्रम् |॥ ३ ॥ यस्य शङ्को: फलकानां भुजाः समाना भविष्यन्ति त स्यान्तरष्टफलकक्षेत्रं कर्तुमिच्छास्ति । यथा अबजदं शङ्कः कल्पितः । अस्य षड् अपि भुजा अर्द्धिताः । अर्द्धचिहेषु रेखाः संयोज्याः | वझलयतहम् अष्टभुजक्षेत्रमुत्प- नं भविष्यति । इदमेवास्माकभिष्टम् || अथ चतुर्थ क्षेत्रम् ॥ ४॥ घन हस्तक्षेत्रान्तरष्टफलकक्षेत्रं कर्तुमिच्छास्ति । यथा अबजदहवझछं धनहस्तः कल्पितः । धनहस्तफलक कर्ण - संपातचिद्वेषु रेखाः संयोज्याः । यतलकमसअष्टफलक क्षेत्रमुत्पन्नं भविष्यति । अस्योपपत्तिः । तचिह्नात् गफरेखा हअरेखायाः समानान्तरा निष्कास्या 1 रख- १V. omits अथ. २ भवन्ति V. ३ V. omits अथ.