पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१३ तुल्यास्ति । तस्मात् ये प्रकारा अजजनयोर्भवन्ति ते सर्वे प्रकारा दहहझयोर्भवन्ति । इदमेवेष्टम् ॥ श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्ट्यै द्विजेन्द्रः श्रीमत्सग्राडू जगन्नाथ इति समभिधारूढितेन प्रणीते ग्रन्थेsसिनानि रेखागणित इति सुकोणावबोधप्रदात- र्यध्यायोऽध्येतृमोहापह इह विरति शऋतुल्यो गतोऽभूत् ॥ ॥ इति चतुर्दशोऽध्यायः ॥ १४ ॥ १V. omits इति.