पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झतेन गुप्यते तदा त्रिभुजक्षेत्रफलद्विगुणं भवति । तस्मात् अयसँज्ञं दशगुणितझतेन गुण्यते तदा विंशतिघरातलक्षेत्रस्य फलं भवति । तस्मात् द्वयोर्धरातल्योर्निष्पत्तिर्जवझतनिष्पत्तितुल्या भवेत् । इदमेवेष्टम् ॥ अथ नवमं क्षेत्रम् ॥ ९॥ इष्टरेखाया: खण्डद्वय तथा कार्य यथा सर्वरेखामहत्खण्ड- योनिंम्पत्तिर्महत्खण्डलघुखण्ड निष्पत्तितुल्या भवति तदा सर्वरेखा वर्गमहत्खण्डव र्गयोगतुल्यो यस्या रेखाया वर्गो भवति पुनः सर्वरेखावर्गलघुखण्डवर्गयोगतुल्यो यस्या रेखाया वर्गो भवति तदाऽनयोरेखयोर्निष्पत्तितुल्या गोलान्तर्गत धन हस्तभु- जविंशतिधरातलभुजयोर्निष्पत्तिर्भवति ॥ यथा बजरेखा कल्पिता । अस्या दचिह्ने तथा खण्डद्वयं कृतं यथा संपूर्णरेखा महत्खण्डयोर्निष्प- त्तिर्महत्खण्डलघुखण्डनिष्पत्ति- तुल्या जाता । महत्खण्डं जदं कल्पितम् । पुनर्जबव्यासार्डेन अब वृत्तं कार्यम् । हरेखात्रि - भुजस्य भुजः कल्पितः । वरे- खा.. पञ्चभुजकोणस्य पूर्णज्या कल्पिता | झरेखा सा रेखा कल्प्या यस्सा वर्गो जबवर्गजद वर्गयोग- तुल्योऽस्ति । तरेखा च सा रेखा कल्प्या यस्या वर्गों जबवर्गबदवर्ग- योगतुल्योऽस्ति | लरेखा च जदतुल्या कल्पिता । तत्र हरेखावर्गो बजरेखावर्गात्रिगुणोऽस्ति | तरेखावर्गश्च दजरेखावर्गात्रिगुणोऽस्ति | लरेखावर्गादपि त्रिगुणोऽस्ति । तस्मात् हरेखानिष्पत्तिर्बजरेखया तथा- स्ति यथा तरेखानिष्पत्तिलरेखयास्ति । पुनर्हरेखानिष्पत्तिस्तरेखया तथास्ति यथा बजरेखानिष्पत्तिलरेखयास्ति । यदि बरेखाया एता- दृशं खण्डद्वयं क्रियते यथा संपूर्णरेखाया महत्खण्डेन निष्पत्तिर्महत्व- ल त झ Omi